SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश-| टीकाद्वय प्रकरणम्. समेतम्. ॥२७॥ गमवचनं न सम्यक् फलोपधानेन परिणतं को नामामृतरसास्वादज्ञः पुमान् विषे प्रवर्तेत भक्षणप्रवृत्तिं विदध्याद्विषप्रवृत्तिकल्पामविधिसेवा तत्त्वतो नागमवचनं फलतः परिणतमितिभावः ॥ ७॥ प्रतिषेधमुखेनोक्तमर्थ विधिमुखेन नानागमवचनपरिणामाश्रयमाह ॥ तस्माच्चरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्वतः खल स चाधिकारी भवत्यस्याः ॥८॥ य. तस्माच्चरमेऽवसानवृत्तौ नियमान्नियमेनागमवचनं पूर्वोक्तमिह पुद्गलावर्ते प्रागुक्ते परिणमति उत्तरोत्तरपरिणामविशेषमासादयति, स्वरूपेण परिस्फुरतीत्यर्थः। तत्त्वतः खलु तत्त्वत एव यस्यैतदागमवचनं परिणमति स चाधिकारी अधिकारवान् भवत्यस्या लोकोत्तरतत्त्वसंप्राप्तेः शेषस्त्वनधिकारीति ॥८॥ | उ.विधिमुखेनोक्तं निषेधमुखेनाह । तस्मादित्यादि । तस्माच्चरमे पुद्गलावर्ते नियमेनेह जगति आगमवचनं तत्त्वतः खलु परमार्थतएव परिणमत्युत्तरोत्तरफलमुपदधाति सच परिणतागमवचनोऽस्या लोकोत्तरतत्त्वसंप्राप्तेरधिकारी भवति न शेषः॥८॥ किमित्यागमवचनपरिणामः प्रशस्यत इत्याह ॥ आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायं । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ॥९॥ य० आगमवचनपरिणतिर्यथावत्तत्प्रकाशरूपा भवरोगसदौषधं भवरोगस्य संसारामयस्य सदौषधं तदुच्छेदकारित्वेन यद्यस्मात् , अन(निर)पायमपायरहितं निर्दोष वत्तेते तदिह परः सद्बोधस्तच्च भवरोगसदौषधमागमवचनपरिणत्याख्यं, परः १ आगमवचनपरिणतिर्भवरोगसदौषधं भवति यस्मात् । निरपायं तदिह परः सदनुष्ठानस्य हेतुरिति ॥ ९॥ इति पाठान्तरम् ॥ ॥ २७॥ Jain Education U n a For Private Personal Use Only TAIMiainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy