SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ य० तत एवाध्यारोपादेव भ्रान्तेरेवेत्यर्थः । अध्यारोपमण्डलदर्शनादेव वा अविधिसेवा अविधेविधिविपर्ययस्य सेवा सेवनं दानादौ विषये । आदिशब्दाच्छीलतपोभावनापरिग्रहः। तत्प्रसिद्धफल एव तस्मिन्नागमे प्रसिद्धंफलं यस्य दानादेस्तदस्मिन् । तस्यागमस्य तत्त्वं परमार्थस्तं पश्यन्तीति तत्तत्त्वदृशस्तेषामेषाऽविधिसेवा पापा स्वरूपेण कथमन्यथा भवति न भवतीत्यर्थः॥६॥ | उ० उक्तमेवार्थ कार्यलिङ्गेन समर्थयति । तत एवेत्यादि । तत एवागमदीपेऽध्यारोपमण्डलदर्शनादेवाविधेर्विधिविपर्ययस्य सेवा दानादौ विषये तत्प्रसिद्धफल एवागमाभ्युपगतफल एव भवत्यन्यथागमार्थाध्यारोपाभावे तत्तत्त्वदृशामागमप्रामाण्याभ्युपगन्तृणामेषा दानाद्यविधिसेवा पापा पापहेतुः कथं स्यात्फलार्थिनः फलानुपाये प्रवृत्तेरर्थभ्रमं विनाऽसंभवादिति भावः ॥६॥ अविधिसेवागतमेवाह ॥ | येषामेषा तेषामागमवचनं न परिणतं सम्यक् । अमृतरसाखादज्ञः को नाम विष प्रवत्तत ॥७॥ य. येषां जीवानामेषाऽविधिसेवा तेषामागमवचनं सर्वज्ञवचनं न परिणतं सम्यग् ज्ञेयविषयविभागेन चेतसि न व्यवस्थित | आगमवचनापरिणती कारणमाह अमृतरसास्वादज्ञः पुमान् को नाम न कश्चिद्विषे मारणात्मके प्रवर्तेत भक्षयितुं प्रवृत्ति विदधीत विषप्रवृत्तिकल्पाऽविधिसेवा ततो विज्ञायते नागमवचनं सम्यक्परिणतमिति ॥७॥ | उ० ज्ञानफलाभावलक्षणापरिणामस्याप्यविधिसेवा लिङ्गमित्याह येषामित्यादि । येषां जीवानामेषाविधिसेवा तेषामा Jain Education a l For Private & Personal Use Only lainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy