SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ टीकाद्वय समेतम्. श्रीषोडश-I उ० उक्तमेव निदर्शनार्थ स्पष्टमाह नेत्यादि आगमवचनं तदधश्चरमपरावर्ताधिकसंसारे न सम्यग् विषयविषयिविभागेन | परिणमति नियम एष प्रस्तुतोऽत्र प्रक्रमे शमनीयमिवौषधमिवाभिनवज्वरोदयेऽकालोऽप्रस्ताव इतिकृत्वा ॥४॥ प्रकरणम् | नागमवचनं तस्याधस्तात्परिणमतीत्युक्तं तदेव दर्शयति ॥ ॥२६॥ आगमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव तथा। पश्यन्त्यपवादात्मकमविषय इह मन्दधीनयनाः॥५॥ __ य. आगमप्रदीपे अध्यारोपमण्डलं भ्रान्तिमण्डलं अध्यारोपो भ्रांतिस्तया मण्डलं मण्डलाकार दीपे अपरे तु भ्रान्तिसमूह, तत्त्वतः परमार्थेन, वस्तुवृत्त्या असदेवाविद्यमानमेव, तथा तेनरूपेण तैमिरिक दृश्येनप्रदीपस्योपवर्तितया पश्यन्ति दृष्टिदोषात् अपवादात्मकमपवादस्वरूपमविषये योऽपवादस्य कथंचिन्न विषयस्तस्मिन्नविद्यमानमेव पश्यति इह लोके मन्दधीनयनाः मन्दबुद्धिचक्षुषः यथोक्तं "मयूरचंद्रकाकारं नीललोहितभासुरम् । प्रपश्यन्ति प्रदीपादेमण्डलं मन्दचक्षुषः ॥५॥ उ० न केवलं तदधस्तादागमवचनं न परिणमति किन्तु विपरीत परिणमतीत्याह । आगमेत्यादि । आगमदीपे सिद्धान्तसद्वादप्रदीपेऽध्यारोप आरोपितरूपमेव मंडलं "मयूरचंद्रकाकारं नीललोहितभासुरम् । प्रपश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुष"इत्युक्तरूपमविषयेऽपवादास्थानेऽपकृष्टवादात्मकमिह लोके मन्दधीनयना मन्दबुद्धिचक्षुषस्तत्त्वतो वस्तुवृत्त्याऽसदेवाविद्यमानमेव तथा तैमिरिकंदृश्येन तेन प्रकारेण पश्यन्ति दृष्टिदोषात् ॥५॥ यत एवागमदीपेऽध्यारोपमण्डलं तत्त्वतः(तोऽ) सदेव पश्यन्ति ॥ XI तत एवाविधिसेवादानादौ तत्प्रसिद्धफल एव । तत्तत्त्वदृशामेषा पापा कथमन्यथा भवति ॥ ६॥ श्येन तेन पकृष्टवादात्मकमिटकाकारं नीललोपात्याह । आगमेत्य ॥२६॥ Jain Education For Private Personal Use Only D ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy