SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ २४ ॥ Jain Education in कृपा, परेषां सुखं तेन तस्मिन् वा तुष्टिः परितोषोऽप्रीतिपरिहारो मुदिता, परेषां दोषा अविनयादयः प्रतिकर्त्तुमशक्यास्तेषामुपेक्षणमवधीरणमुपेक्षा, संभवत्प्रतीकारेषु दोषेषु नोपेक्षा विधेया ॥ १५ ॥ उ० मैत्र्यादिलक्षणमाह । परेत्यादि । परेषां प्राणिनां हितचिन्ता मैत्री ज्ञेया । परेषां यदुःखं तद्विनाशिनी परिणतिः करुणा । परेषां यत्सुखं तेन तस्मिन् वा तुष्टिरप्रीतिपरिहारो मुदिता । परेषां दोषा अविनयादयोऽप्रतीकार्यास्तेषामुपेक्षणमवधीरणमुपेक्षा संभवत्प्रतीकारेषु तु दोषेषु सापेक्षयतिना नोपेक्षा विधेया ॥ १५ ॥ एवं मैत्र्यादिगुणान्भावनारूपानभिधाय धर्म्मतत्त्वलक्षणोपसंहारं चिकीर्षुराह ॥ एतजिनप्रणीतं लिङ्गं खलु धर्मसिद्धिमज्जन्तोः । पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन ॥ १६ ॥ ४ ॥ य० एतत्पूर्वोक्तं सर्व्वमेवौदार्यादिविधिप्रतिषेधविषयं जिनप्रणीतं जिनोक्तं लिङ्गं लक्षणं खलुशब्दो वाक्यालङ्कारे धर्मसिद्धिमत् धर्म्मनिष्पत्तिमत् जन्तोः प्राणिनः पुण्यादिसिद्धिसिद्धेः पुण्याद्युपायनिष्पत्तेः सिद्धं प्रतिष्ठितं सद्धेतुभावेन सत्कारणत्वेनावन्ध्यहेतुत्वेनेति यावत् । पुण्योपायाश्च चत्वारो यथोक्तं "दया भूतेषु वैराग्यं विधिदानं यथोचितम् । विशुद्धा शीलवृत्तिश्च पुण्योपायाः प्रकीर्त्तिताः ॥ १॥” आदिग्रहणात् ज्ञानयोगोपायपरिनिष्पत्तेश्च सद्धेतुत्त्वेन सिद्धमेतल्लिङ्गमिति ॥१६॥४॥ उ० उपसंहरन्नाह । एत इत्यादि । एतत् पूर्वोक्तमौदार्यादि सर्वमेव जिनप्रणीतं जिनोक्तं लिङ्गं लक्षणं खलुशब्दो वाक्यालङ्कारे जन्तोः प्राणिनो धर्मसिद्धिमद्व्यञ्जकतासंबन्धेन धर्मनिष्पत्तिमत्पुण्यस्यादय उपायाः “दया भूतेषु वैराग्यं विधि For Private & Personal Use Only टीकाद्वय समेतम्. ॥ २४ ॥ ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy