________________
दानं यथोचितम् । विशुद्धा शीलवृत्तिश्च पुण्योपायाः प्रकीर्तिता" इति श्लोकोक्ताश्चत्वारः त एव सिद्धयः परमैश्वर्यरूपत्वात्तासां सिद्धेर्निष्पत्तेः सद्धेतुभावेनाऽवंध्यहेतुत्त्वेन सिद्धं पुण्यादीत्यादिना ज्ञानयोगग्रहोऽग्रिमसिद्धिशब्दश्चोपायार्थ इत्यन्ये ॥ १६ ॥४॥
॥ इति चतुर्थ षोडशकम् ॥ एवं तावत्सामान्येन व्यवस्थितस्य धर्मतत्त्वस्य लिङ्गं सप्रपञ्चमभिधायाधुना लोकोत्तरतत्त्वसंप्राप्तिमाह ॥ एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते। नियमेन भवति पुंसां लोकोत्तरतत्त्वसंप्राप्तिः ॥ १॥ य० एवं सिद्धे धर्मे पूर्वोक्तनीत्या सामान्येन लोकलोकोत्तराप्रविभागेनेह प्रक्रमे लिङ्गसंयुक्त प्रतिपादितनीत्या नियमेन नियोगेन भवति जायते पुंसां पुरुषाणां लोकोत्तरस्य लोकोत्तमस्य तत्त्वस्य परमार्थस्य संप्राप्तिाभ इति ॥१॥ | उ० एवं सामान्येन सलिङ्गधर्मसिद्धिमुक्त्वा ततो यत्स्यात्तदाह । एवमित्यादि । एवं प्रागुक्तनीत्या सामान्येन लोकलोकोत्तराप्रविभागेनेहप्रक्रमे लिङ्गसंयुक्ते धर्मे सिद्धे नियमेन निश्चयेन भवति । पुंसां तत्तत्तत्रोक्तमुमुक्षुजनयोग्याचारप्रणेतृनानावस्थापुनर्बन्धकापेक्षया शुद्धानां स्वतत्रव्यवहारस्थापुनर्बन्धकानां सम्यग्दृशां च सर्वेषामेव लोकोत्तरस्य लोकानव गतेतिकर्तव्यताकस्य तत्त्वस्य परमार्थस्य संप्राप्तिः॥१॥
इयं च लोकोत्तरतत्त्वसंप्राप्तिर्यद्रपा यस्मिंश्च काले संभवति तदेतदभिधातुमाह ॥ | आद्यं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाच्चरम इयं पुद्गलावर्ते ॥ २ ॥
श्रीषो. ५
JainEducation
For Private
Personal Use Only
(V
ijainelibrary.org