________________
A
उ० अथ क्रोधकण्डूति चिह्नद्वारा लक्षयति । सत्येत्यादि । सत्येतरदोषाणां यथास्थितासद्भूतापराधानां श्रुतिभावादन्तःप्रज्वलनद्वारा बहिश्चाप्रसन्नताव्यञ्जकाकारद्वारा यत्स्फुरणं वृद्धिश्चलनं वाऽविचार्यानालोच्य कार्यतत्त्वं स्वात्मनो|ऽत्यन्ताहितं दुर्गतिविपाकलक्षणं क्रोधकार्यपरिणामं तच्चिह्न लक्षणं क्रोधकण्डूतेः क्रोधकण्ड्डाः ॥ १३ ॥ हा एवमेते विषयतृष्णादयो व्यतिरेकमुखेनोक्तास्तद्भावमुपदर्शयन्मैत्र्यादिगुणसंभवमाह ॥
एते पापविकारा न प्रभवंत्यस्य धीमतः सततं । धर्मामृतप्रभावाद्भवंति मैत्र्यादयश्च गुणाः॥ १४॥ l य० एते पापविकाराः पूर्वोक्ता न प्रभवंति न जायतेऽस्य पुरुषस्य धीमतो बुद्धिमतः सततमनवरतं । धर्मामृतप्र
भावाद्धर्म एवामृतं तत्प्रभावाद्भवंति संपाते मैत्र्यादयश्च गुणा वक्ष्यमाणस्वरूपाः॥ १४ ॥ । उ० निगमयति । एत इत्यादि । एते विषयतृष्णादयः पूर्वोक्ताः पापविकारा न प्रभवन्ति न जायन्तेऽस्य पुरुषस्य धी
मतो बुद्धिमतः सततमनवरतं धर्ममेव यदमृतं पापविषनाशकत्वात्तस्य प्रभावात्तथा चैतानि दोषाभावरूपाणि धर्मतत्त्वलि६ङ्गान्युक्तानि । अथाभ्यासिकगुणरूपाणि तल्लिंगान्याह।मैत्र्यादयश्च गुणा वक्ष्यमाणस्वरूपा धर्मामृतप्रभावादेव संपद्यते॥१४॥
मैत्र्यादीनामेव लक्षणमाह ॥ परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥१५॥
यः परेषां प्राणिनां हितचिन्ता हितचिंतनम् मैत्री, ज्ञेयेति सर्वत्र वाक्यशेषः । परेषां दुःखं तद्विनाशिनी तथा करुणा
CCORE
Jain E
aton
For Private & Personal Use Only
O
tinelibrary.org