SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीपोडशइदानीं दृष्टिसंमोहस्य लक्षणमाह ।। टीकाद्वयगुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः। भवति यतोऽसावधमो दोषः खल दृष्टिसंमोहः॥११॥ समेतम्, | य० गुण उपकारफलं तदाश्रित्य तुल्ये समाने द्वयोर्ध्वस्तुनोस्तद्भावस्तत्त्वं तस्मिंस्तुल्ये सति । संज्ञाभेदागमान्यथा-1 ॥२२॥ 18 दृष्टिः आगमे न आगमविषये अन्यथा विपरीता दृष्टिमतिरस्येत्यागमान्यथादृष्टिबहुव्रीहिसमासः संज्ञाभेदेन नामभेदे-४ नागमान्यथादृष्टिरिति पुरुषः परिगृह्यते, भवति जायते, यतो यस्माद्दोषादसौ दोषोऽधमो निकृष्टः, खलुशब्दोऽयधारणेऽ धम एव दोषो दृष्टिसंमोहाभिधानः । इदमत्र हृदयं । निदर्शनमात्रेण द्वयोरारंभयो गोपभोगलक्षणं फलमाश्रित्य तुल्य8| मेव तत्त्वं । तत्रैकस्मिन्नारंभे प्रवृत्तः पुरुषस्तत्फलोपयोगी तमारंभं सावद्यं मन्यतेऽपरस्तु तत्समान एव प्रवृत्तस्तमारंभ निर्दोष मन्यते । तत्फलं च स्वयमेवोपभुक्ते यतो दोषात्स दृष्टिसंमोह इति । अथवा गुणः परिणामो भावोऽध्यवसायविशेषस्तदङ्गीकरणेन तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः पुरुषो यतो दोषात्प्रवर्तते । स दृष्टिसंमोहो नाम दोषो भवति । यत्र तु गुणतो भावाख्याद्गुणान्न तुल्यं तत्त्वं स्वरूपं द्वयोरारंभात्मनोर्व्यक्तिभेदेन वस्तुनोस्तत्र चैत्यायतनादिविषये क्षेत्रहिरण्यग्रामादौ शास्त्रीयाऽध्यवसायभेदेन प्रवृत्तत्वात्स्वयं च तत्फलस्यानुपभोगात्केवलमागमानुसारितया तत्रोपेक्षापरित्यागेन ग्रामक्षेत्राद्यारंभमपरिहरतोऽपि न दृष्टिसंमोहाख्यो दोषस्तत्त्वतस्तस्यारंभपरिवर्जनात् । दर्शनमागमो जिनमतं तत्र संमोहः संमूढता अन्यथोक्तस्यान्यथाप्रतिपत्तिदर्शनसंमोहः। नचैवंविधस्यागमिकस्य दोषः संभवतीति । तथाचागमः। ॥२२॥ चोएइ चेइयाणं खेत्तहिरण्णाई गामगावाई । लग्गंतस्स उ जइणो तिकरणसोही कहं णु भवे ॥१॥ अयं च स चोद्यः परिहा For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy