________________
मोहो वक्ष्यमाणलक्षण एव । अरुचिरभिलाषाभावो न धर्मपथ्ये न धर्मपथ्यविषये न च पापा स्वरूपेण पापहेतुर्वा क्रोधकण्डूतिः क्रोध एव कण्डूतिः कण्डूशब्दः कण्वादिषु पठ्यते तस्य क्तिन्नन्तस्य रूपमेतत् ॥९॥ | उ० के ते पापविकारा ये धर्मारोग्ये सति न भवन्तीतिव्यक्त्या निर्दिशति । तन्नास्येत्यादि । तदेवं स्थितेऽस्य धर्मतत्वयुक्तस्य विषयतृष्णा न भवत्युच्चैरत्यर्थ दृष्टिसंमोहो न प्रभवति अरुचिरभिलाषाभावो न धर्मपथ्ये नच पापा स्वरूपेण पापहेतुर्वा क्रोध एव कण्डूतिः शमघर्षणकृतहर्षा ॥९॥
इदानीं विषयतृष्णाया लक्षणमाह ॥ गम्यागम्यविभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः । विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् ॥१०॥
य० गम्यागम्ये लोकप्रतीते तयोविभाग आसेवनपरिहाररूपस्तं त्यक्त्वा विषयानियमेन व्यवस्थितः। सर्वत्र वर्त्तते जन्तुः सामान्येन सर्वत्र प्रवर्त्तते जन्तुः प्राणी विषयेषु शब्दस्पर्शरसरूपगन्धेष्ववितृप्तात्मा साभिलाष एव । यतो यस्या विषयतृष्णायाः सकाशादृशमत्यर्थ विषयतृष्णेयमिति । इयं विषयतृष्णोच्यते ॥१०॥
उ० तत्र विषयतृष्णां लक्षयति । गम्येत्यादि । गम्यागम्ये लोकप्रतीते तयोविभाग आसेवनपरिहाररूपस्तं त्यक्त्वा यतो यस्याः सकाशाद्विषयेषु शब्दस्पर्शरसरूपगंधेषु भृशमत्यर्थमवितृप्तात्माऽप्रशान्ताभिलाष एव सर्वत्र जन्तुः वर्त्तते प्रवर्त्तते इयं विषयतृष्णोच्यते ॥१०॥
Jain Education
a
l
For Private
Personal Use Only
n
aryong
18