SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ टीकाद्वयसमेतम्. श्रीषोडश गुरुसंयोगसम्यक्त्वलाभग्रहणं बीजाधानं धर्मतरोबींजस्य पुण्यानुबन्धिपुण्यस्य न्यास आदिनांकुरपत्रपुष्पफलपरिग्रहः तेषां भावनोत्पादनालमत्यर्थ धर्मसिद्धिफलदं वर्तते। जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति ततश्च लोकानां बीजाधानादिधर्मप्रकरणम्.४ |सिद्धिरिति तत्प्रयोजकतया जनप्रियत्वं युक्तमित्युत्तानार्थः ॥ ७॥ एवं धर्मतत्त्वलिंगान्यौदार्यादीनि विधिमुखेन प्रतिपाद्य धर्मतत्त्वव्यवस्थितानां पुंसां व्यतिरेकमुखेन विषयतृष्णा॥२१॥ दीनां स्वरूपं प्रतिपिपादयिषुदृष्टान्तपूर्वक विकाराभावमाविर्भावयितुमाह ॥ आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् । तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः॥८॥ ___य. आरोग्ये रोगाभावे सति जायमाने यद्वदिति । तथा व्याधिविकारा रोगविकारा भवन्ति नो पुंसामारोग्यवतां तद्वदिति । तथा धारोग्ये धर्मरूपमारोग्यं तस्मिन् सति पापविकारा अपि वक्ष्यमाणा न भवन्तीति विज्ञेयाः॥८॥ | उ० एवं प्राथमिकगुणरूपाणि धर्मतत्त्वस्य लिंगान्यभिधाय दोषाभावरूपाणि तानि वक्तुमुपक्रमते । आरोग्य इत्यादि । आरोग्ये रोगाभावे सति यद्वदिति यथा व्याधिविकाराः पुंसां नो भवन्ति तद्वदिति तथा धर्मलक्षणे आरोग्ये सति पापविकारा अपि विज्ञेया अभवनशीला इति शेषः॥८॥ पापविकारा ये न भवन्ति तान्विशेषतो निर्दिशति ॥ तन्नास्य विषयतृष्णा प्रभवत्युओर्न दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापा क्रोधकण्डतिः ॥९॥ य० तदेवं स्थिते धर्मतत्त्वयुक्तस्य नास्य पुरुषस्य विषयतृष्णा वक्ष्यमाणलक्षणा प्रभवति जायते उच्चैरत्यर्थ न दृष्टिसं * * |॥२१॥ Jain Education N hal For Private Personal Use Only M ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy