________________
टीकाद्वयसमेतम्.
श्रीषोडश
गुरुसंयोगसम्यक्त्वलाभग्रहणं बीजाधानं धर्मतरोबींजस्य पुण्यानुबन्धिपुण्यस्य न्यास आदिनांकुरपत्रपुष्पफलपरिग्रहः तेषां
भावनोत्पादनालमत्यर्थ धर्मसिद्धिफलदं वर्तते। जनप्रियस्य हि धर्मः प्रशंसास्पदं भवति ततश्च लोकानां बीजाधानादिधर्मप्रकरणम्.४
|सिद्धिरिति तत्प्रयोजकतया जनप्रियत्वं युक्तमित्युत्तानार्थः ॥ ७॥
एवं धर्मतत्त्वलिंगान्यौदार्यादीनि विधिमुखेन प्रतिपाद्य धर्मतत्त्वव्यवस्थितानां पुंसां व्यतिरेकमुखेन विषयतृष्णा॥२१॥
दीनां स्वरूपं प्रतिपिपादयिषुदृष्टान्तपूर्वक विकाराभावमाविर्भावयितुमाह ॥ आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् । तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः॥८॥ ___य. आरोग्ये रोगाभावे सति जायमाने यद्वदिति । तथा व्याधिविकारा रोगविकारा भवन्ति नो पुंसामारोग्यवतां तद्वदिति । तथा धारोग्ये धर्मरूपमारोग्यं तस्मिन् सति पापविकारा अपि वक्ष्यमाणा न भवन्तीति विज्ञेयाः॥८॥ | उ० एवं प्राथमिकगुणरूपाणि धर्मतत्त्वस्य लिंगान्यभिधाय दोषाभावरूपाणि तानि वक्तुमुपक्रमते । आरोग्य इत्यादि ।
आरोग्ये रोगाभावे सति यद्वदिति यथा व्याधिविकाराः पुंसां नो भवन्ति तद्वदिति तथा धर्मलक्षणे आरोग्ये सति पापविकारा अपि विज्ञेया अभवनशीला इति शेषः॥८॥
पापविकारा ये न भवन्ति तान्विशेषतो निर्दिशति ॥ तन्नास्य विषयतृष्णा प्रभवत्युओर्न दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापा क्रोधकण्डतिः ॥९॥
य० तदेवं स्थिते धर्मतत्त्वयुक्तस्य नास्य पुरुषस्य विषयतृष्णा वक्ष्यमाणलक्षणा प्रभवति जायते उच्चैरत्यर्थ न दृष्टिसं
*
*
|॥२१॥
Jain Education
N
hal
For Private
Personal Use Only
M
ainelibrary.org