________________
Jain Educatio
शमगर्भशास्त्रयोगात् प्रशमगर्भ यच्छास्त्रं तद्योगात्तत्संबन्धात् । श्रुतचिन्ताभावनासारः श्रुतसारश्चिन्तासारो भावनासारस्त्रिविधो निर्मलबोधो विज्ञेयः श्रुतचिन्ताभावनाज्ञानानां प्रतिविशेषं वक्ष्यति ॥ ६ ॥
उ० निर्मलबोधं निरूपयति निर्मलबोधोऽप्येवमनेन प्रकारेण शुश्रूषैव यो भावस्तत्संभवो ज्ञेयो धर्मतत्त्वस्य लिङ्गं शमगर्भ यच्छास्त्रं तद्योगात्तत्परिचयात् श्रुतसारश्चिन्तासारो भावनासारश्चेति त्रिविधः श्रुतचिन्ताभावनानां प्रतिविशेषं पुरस्ताद्वक्ष्यति ॥ ६ ॥
सफलं जनप्रियत्वं प्रतिपादयति ॥
युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादेवजाधानादिभावेन ॥ ७ ॥ य० युक्तमुचितं नायुक्तं जनप्रियत्वं धर्म्मतत्त्वलिङ्गं यतः शुद्धं रागादिदोषरहितं स्वपरयोस्तज्जनप्रियत्वं धर्मसिद्धिफलदं धर्म्मनिष्पत्तिफलप्रदमलमत्यर्थे धर्मप्रशंसनादेः धर्म्मप्रशंसनधर्म्मप्रवृत्त्यादेः सकाशाद्वीजाधानादिभावेन बीजं पुण्यानुबन्धिपुण्यं तस्याधानं न्यासो वपनमादिशब्दादङ्कुरपत्रपुष्पफलकल्पविशेषपरिग्रहस्तेषां भावेनोत्यादेन धर्मसिद्धिफलदं वर्त्तते । जनो हि धर्मप्रशंसनादौ वर्त्तमानो बीजाधानादिभावेन धर्मसिद्धिफलमासादयति । स च धर्म्मप्रशंस | नादि यस्य जनप्रियत्वयुक्तस्य गुणेन करोति तस्य तज्जनप्रियत्वं शुद्धं तद्धर्म्मसिद्धिफलवद्भवति निमित्तभावोपगमेनेति ॥७॥ उ० जनप्रियत्वं प्रतिपादयति । युक्तमित्यादि । युक्तमुचितं जनप्रियत्वं धर्मतत्त्वलिङ्गम् नत्वयुक्तं यतस्तज्जनप्रियत्वं शुद्धं निरुपाधिकं स्वाश्रयगुणनिमित्तेन जनानां धर्मप्रशंसनादेः सकाशादादिना करणेच्छानुबंधतदुपायान्वेषणा तत्प्रवृत्ति
tional
For Private & Personal Use Only
www.jainelibrary.org