________________
श्रीषोडश
टीकाद्वय
उ. धर्मस्य स्वलक्षणमुक्तमथास्य विस्तरेण लिंगान्याह । सिद्धस्य चेत्यादि । सिद्धस्य निष्पन्नस्य चास्य धर्मतत्त्वस्य धर्मस्वरूपस्य सम्यगवैपरीत्येन लिंगानि लक्षणानि तत्त्वविद्भिः परमार्थ विहितानि शास्त्रेऽभिहितानि भव्यानां योग्यानां
धर्मस्वरूपलाय मुखप्रतिपत्तये ॥ ग्रन्थकारः पठति
प्रकरणम्.
समेतम.
। लिंगानि च
निर्देक्ष्यमाणबाहुल्येन जनप्रियत
तान्येव लिंगानि स्वरूपतो ग्रन्थकारः पठति ॥ औदार्य दाक्षिण्यं पापजुगुप्साथ निर्मलो बोधः । लिंगानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥२॥ | | य० उदारस्य भाव औदार्य वक्ष्यमाणलक्षणं दक्षिणोनुकूलस्तद्भावो दाक्षिण्यं निर्देक्ष्यमाणखरूपं पापजुगुप्सा पापपरिहारोऽथ निर्मलो बोधोऽभिधास्यमानस्वरूपः लिंगानि चिह्नानि धर्मसिद्धेद्धर्मनिष्पत्तेः प्रायेण बाहुल्येन जनप्रियत्वं च लोकप्रियत्वं च ॥२॥
उ० तान्येव लिंगानि संख्याविशिष्टान्याह । औदार्यमित्यादि स्पष्टम् ॥२॥ । सांप्रतमौदार्यलक्षणमाह ॥
औदार्य कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्यवृत्ति कार्ये तदत्यन्तम् ॥ ३॥
य० औदार्य नाम धर्मतत्त्वलिङ्गम् कार्पण्यत्यागात् कृपणभावपरित्यागादतुच्छवृत्त्या विज्ञेयमाशयमहत्त्वमाशयस्याध्यवसायस्य महत्त्वं विपुलत्वं । तदेव विशिष्यते गुरुदीनादिष्वौचित्यवृत्ति गुरुषु गौरवाहेषु तदधिकारे यथोक्तं "माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः॥१॥” दीनादिषु चानाधारेषु यदौचित्यवृत्तिः
॥१९॥
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org