SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्वय उ. धर्मस्य स्वलक्षणमुक्तमथास्य विस्तरेण लिंगान्याह । सिद्धस्य चेत्यादि । सिद्धस्य निष्पन्नस्य चास्य धर्मतत्त्वस्य धर्मस्वरूपस्य सम्यगवैपरीत्येन लिंगानि लक्षणानि तत्त्वविद्भिः परमार्थ विहितानि शास्त्रेऽभिहितानि भव्यानां योग्यानां धर्मस्वरूपलाय मुखप्रतिपत्तये ॥ ग्रन्थकारः पठति प्रकरणम्. समेतम. । लिंगानि च निर्देक्ष्यमाणबाहुल्येन जनप्रियत तान्येव लिंगानि स्वरूपतो ग्रन्थकारः पठति ॥ औदार्य दाक्षिण्यं पापजुगुप्साथ निर्मलो बोधः । लिंगानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ॥२॥ | | य० उदारस्य भाव औदार्य वक्ष्यमाणलक्षणं दक्षिणोनुकूलस्तद्भावो दाक्षिण्यं निर्देक्ष्यमाणखरूपं पापजुगुप्सा पापपरिहारोऽथ निर्मलो बोधोऽभिधास्यमानस्वरूपः लिंगानि चिह्नानि धर्मसिद्धेद्धर्मनिष्पत्तेः प्रायेण बाहुल्येन जनप्रियत्वं च लोकप्रियत्वं च ॥२॥ उ० तान्येव लिंगानि संख्याविशिष्टान्याह । औदार्यमित्यादि स्पष्टम् ॥२॥ । सांप्रतमौदार्यलक्षणमाह ॥ औदार्य कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्यवृत्ति कार्ये तदत्यन्तम् ॥ ३॥ य० औदार्य नाम धर्मतत्त्वलिङ्गम् कार्पण्यत्यागात् कृपणभावपरित्यागादतुच्छवृत्त्या विज्ञेयमाशयमहत्त्वमाशयस्याध्यवसायस्य महत्त्वं विपुलत्वं । तदेव विशिष्यते गुरुदीनादिष्वौचित्यवृत्ति गुरुषु गौरवाहेषु तदधिकारे यथोक्तं "माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः॥१॥” दीनादिषु चानाधारेषु यदौचित्यवृत्तिः ॥१९॥ Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy