________________
क्रमेण तस्मिन् जन्मन्यपरस्मिन् वा द्रुतमविलंबितं शुद्धेः कर्मक्षयस्यान्तःप्रकर्षोऽवाप्यते एतदिह प्रस्तुतं भावस्वरूपं धर्मस्य नान्यत् एतदित्यत्र विधेयपदलिङ्गविवक्षया नपुंसकत्वं तेन न भावस्य प्रस्तुतत्वादेष इति निर्देशप्राप्तिः। अयं | भावः परमो योगो वर्त्ततेऽध्यात्मगर्भत्वात् कीदृशो विशिष्टो मुक्तौ रसोऽभिलाषो यत्र स तथा अयं भाव एव विशिष्ट मुक्ते रस आस्वाद इति वा व्याख्येयम् ॥ १३ ॥ । ननु च भावाच्छुद्ध्यन्तोऽवाप्यत इत्युक्तं शुद्धिश्च पापक्षयेण प्रागुक्ता कथं पुनः पापमतीतेऽनादौ काले यद्भूयोभूय । |आसेवितं तत्त्यक्त्वा भावमेवाभिलपति न पुनः पापं बहु मन्यत इत्याह ॥ अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम्। त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ॥१४॥
य. अमृतरसस्यास्वादस्तं जानातीत्यमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि कुभक्तानां कदशनानां यो रसस्तेन लालितोहोऽप्यभिरमितोऽपि पुरुषो बहुकालं प्रभूतकालं नैरन्तर्यवृत्त्याऽतएव “कालाध्वनोरत्यन्तसंयोगे" द्वितीया । त्यक्त्वा ।
परित्यज्य तत्क्षणं तस्मिन्नेव क्षणे, शीघ्रमेनं कुभक्तरसममृतरसज्ञत्वेन वांछत्यभिलषत्युच्चैरमृतमेव सुरभोज्यममृतमभिधीयते । तद्धि सर्वरससंपन्नत्वात् स्पृहणीयमतितरां भवति ॥१४॥
उ० ननु भावाच्छुद्ध्यंतोऽवाप्यत इत्युक्तम् । तत्रैव चाभिलाषः कथं स्याद्भूयो भवाभ्यस्ते पाप एव विरोधिनि बहुमानसंभवादित्यत आह । अमृतेत्यादि । अमृतरसस्यास्वादज्ञः पुरुषः कुभक्तानां कदशनानां रसेन लालितोऽप्यभिरमि
Jain Education HA
For Private
Personal Use Only
(a
djainelibrary.org