SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ क्रमेण तस्मिन् जन्मन्यपरस्मिन् वा द्रुतमविलंबितं शुद्धेः कर्मक्षयस्यान्तःप्रकर्षोऽवाप्यते एतदिह प्रस्तुतं भावस्वरूपं धर्मस्य नान्यत् एतदित्यत्र विधेयपदलिङ्गविवक्षया नपुंसकत्वं तेन न भावस्य प्रस्तुतत्वादेष इति निर्देशप्राप्तिः। अयं | भावः परमो योगो वर्त्ततेऽध्यात्मगर्भत्वात् कीदृशो विशिष्टो मुक्तौ रसोऽभिलाषो यत्र स तथा अयं भाव एव विशिष्ट मुक्ते रस आस्वाद इति वा व्याख्येयम् ॥ १३ ॥ । ननु च भावाच्छुद्ध्यन्तोऽवाप्यत इत्युक्तं शुद्धिश्च पापक्षयेण प्रागुक्ता कथं पुनः पापमतीतेऽनादौ काले यद्भूयोभूय । |आसेवितं तत्त्यक्त्वा भावमेवाभिलपति न पुनः पापं बहु मन्यत इत्याह ॥ अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम्। त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेव ॥१४॥ य. अमृतरसस्यास्वादस्तं जानातीत्यमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि कुभक्तानां कदशनानां यो रसस्तेन लालितोहोऽप्यभिरमितोऽपि पुरुषो बहुकालं प्रभूतकालं नैरन्तर्यवृत्त्याऽतएव “कालाध्वनोरत्यन्तसंयोगे" द्वितीया । त्यक्त्वा । परित्यज्य तत्क्षणं तस्मिन्नेव क्षणे, शीघ्रमेनं कुभक्तरसममृतरसज्ञत्वेन वांछत्यभिलषत्युच्चैरमृतमेव सुरभोज्यममृतमभिधीयते । तद्धि सर्वरससंपन्नत्वात् स्पृहणीयमतितरां भवति ॥१४॥ उ० ननु भावाच्छुद्ध्यंतोऽवाप्यत इत्युक्तम् । तत्रैव चाभिलाषः कथं स्याद्भूयो भवाभ्यस्ते पाप एव विरोधिनि बहुमानसंभवादित्यत आह । अमृतेत्यादि । अमृतरसस्यास्वादज्ञः पुरुषः कुभक्तानां कदशनानां रसेन लालितोऽप्यभिरमि Jain Education HA For Private Personal Use Only (a djainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy