________________
टीकाद्वय
श्रीषोडश- प्रकरणम्.
समेतम्.
सामान्येनैव प्राणिगणे दयादिगुणसारा दयादानव्यसनपतितदुःखापहारादिगुणप्रधानाऽधिकगुणहीनग्रहणान्मध्यमोपकार- फलवत्यपि सा सिद्धिरित्युक्तं भवति ॥१०॥
उ.सिद्धिं लक्षयति । सिद्धिरित्यादि । सिद्धिश्चतुर्थाशयरूपेहाशयविचारे तस्य तस्याभिप्रेतधर्मस्थानस्याहिंसादेरवाप्तिस्तात्त्विकी स्वानुषंगेण नित्यवैराणामपि वैरादिविनाशकत्वेन पारमार्थिकी ज्ञेया। सा च सिद्धिरधिके पुरुषविशेषे सूत्रार्थोभयनिष्णाते तीर्थकल्पे गुरौ विनयादिना युताऽऽदिना वैयावृत्त्यबहुमानादिग्रहः हीने च स्वापेक्षया हीनगुणे निर्गुणे वा दयादिगुणेन दयादानदुःखोद्धाराद्यभिलाषेण सारा प्रधाना । उपलक्षणान्मध्यमोपकारफलवतीत्यप्यवसेयं ॥१०॥ । एवं सिद्धिमभिधाय तत्फलभूतमेव विनियोगमाह ॥ सिद्धेश्चोत्तरकार्यं विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यद्वयसंपत्त्या सुन्दरमिति तत्परं यावत् ॥ ११॥ | य. सिद्धेश्चोत्तरकार्य विनियोगः सिद्धेरुत्तरकालभावि। कार्य विनियोगो नामाशयभेदो विज्ञेय इति संबंधनीयं। अवन्ध्यं सफलं, न कदाचिन्निष्फलमेतद्धर्मस्थानमहिंसादि एतस्मिन्विनियोगे सति सञ्जाते अन्वयसंपत्त्याऽविच्छेदसंपत्त्या हेतुभूतया सुन्दरमेतत्पूर्वोक्तं धर्मस्थानमितिशब्दो भिन्नक्रमः परमित्यनेन संबंधनीयो यावत्परमिति तद्धर्मस्थानं परं प्रकृष्टं यावत्संपन्नमनेन विनियोगस्याऽनेकजन्मान्तरसन्तानक्रमेण प्रकृष्टधर्मस्थानावाप्तिहेतुत्वमावेदयति । इदमत्र हृदयं अहिंसादिलक्षणधर्मस्थानावाप्तौ सत्यां स्वपरयोरुपकारायाविच्छेदेन तस्यैव धर्मस्थानस्य विनियोगो व्यापारः स्वात्मतुल्यपरफलM कर्तृत्वमभिधीयते । एवं हि स्वयंसिद्धस्य वस्तुनो विनियोगः सम्यकृतो भवति । यदि परस्मिन्नपि तत्सम्पद्यते विशेषेण |
-04-AMAC542564
॥१६॥
Jain Eduentan
For Private & Personal Use Only
rainelibrary.org