________________
श्रीषोडशप्रकरणम्. ॥ १५ ॥
हीनो विघ्नजयो अपरो मध्यमोsपरस्तूत्कृष्ट इति । त्रैविध्यमेव निदर्शनेन साधर्म्यगर्भमाह ॥ मार्ग इह कंटकज्वरमोहजयसम इति । मार्गे प्रवृत्तस्य पुंसः कण्टकविघ्नजयसमो ज्वरविघ्नजयसमो मोहविघ्नजयसमः । इदमत्र तात्पर्य, यथा नाम कस्यचित्पुरुषस्य प्रयोजनवशान्मार्गप्रवृत्तस्य कण्टकाकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुर्भवति तद्रहिते तु पथि प्रवृत्तस्य गमनं निराकुलं सञ्जायते । एवं कण्टकविनजयसमः प्रथमो विघ्नजयः कण्टकाचेह सर्व्व एव प्रतिकूलाः शीतोष्णादयो धर्मस्थानविघ्नहेतवस्तैरभिद्रुतस्य धर्मार्थिनोऽपि निराकुलप्रवृत्त्यसिद्धेः । आशयभेदश्चायं बाह्यकण्टकविघ्नजयेनोपलक्ष्यते । तथा तस्यैव ज्वरवेदनाभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि । कर्तुमशक्नुवतः कण्टकविघ्नादभ्यधिको ज्वरविघ्नस्तज्जयस्तु विशिष्टगमनप्रवृत्तिहेतुर्निराकुल शरीरत्वेन परिदृश्यते इहापि ज्वरकल्पाः शारीरा एव रोगाः परिगृह्यन्ते तदभिभूतस्य विशिष्टधर्म्मस्थानाराधनाक्षमत्वात् ॥ ज्वरकल्पशरीरदुःखविघ्नजयस्तु सम्यग्धर्मस्था| नाराधनाय प्रभवति । तस्यैवाध्वनि जिगमिषोः पुरुषस्य दिङ्मोहकल्पो मोहनिस्तेनाभिभूतस्य पुनः पुनः प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः कथंचित्प्रादुर्भवति । मोहविघ्नजयस्तु स्वयमेव मार्गसम्यक्परिज्ञानात्परैश्चोच्यमानमार्गश्रद्धाना* न्मन्दोत्साहता परित्यागेन गमनप्रवृत्तिहेतुर्भवति । इहापि दियोहगमनविघ्नकल्पो मिथ्यात्वादिजनितो मनोविभ्रमः परिगृह्यते । तज्जयस्तु मिथ्यात्वादिदोषनिराकरणद्वारेण । मनोविश्वमापसारकत्वेन प्रस्तुतधर्म्ममार्गेऽनवरतप्रयाणकप्रवृत्त्या गमनाय संपद्यते । एवं कण्टकज्वरमोहविघ्नजयसमः त्रिविधो विघ्नजय उक्तः । स एव विशिष्यते । प्रवृत्तिफलः प्रवृत्तिर्धर्मस्थानविषया फलमस्याशय विशेषस्य विघ्नजयसंज्ञितस्येति प्रवृत्तिफलः ॥ ९॥
Jain Education International
For Private & Personal Use Only
टीकाद्वय|समेतम्.
॥ १५ ॥
www.jainelibrary.org