________________
इदानी प्रवृत्तिमाह ॥ तत्रैव तु प्रवृत्तिः शुभसारोपायसद्गतात्यन्तम् । अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव ॥ ८॥ ___ य० तत्रैव तु विवक्षितप्रतिपन्नधर्मस्थाने प्रवृत्तिरेवं स्वरूपा भवति । सा च न क्रियारूपा किंवाशयरूपा शुभसारोपायसङ्गताऽत्यन्तं बाह्यक्रियाद्वारेण विशेषणं सर्व योजनीयं शुभः सुन्दरः सारः प्रकृष्टो नैपुण्यान्वितो य उपायस्तेन सङ्गता युक्ता अधिकृते धर्मस्थाने यत्नातिशयः प्रयत्नातिशयस्तस्मात्सा संपद्यते। औत्सुक्यविवर्जिता चैव औत्सुक्यं त्वराऽभिलाषातिरेकस्तेन विवर्जिता विरहिता प्रयत्नातिशयमेव विधत्ते नत्वौत्सुक्यमिति भावः॥८॥ ___ उ० प्रवृत्तिं लक्षयति । तत्रेत्यादि । तत्रवाधिकृतधर्मस्थान एवोद्देश्यत्वाख्यविषयतया या प्रवृत्तिः शुभः सुन्दरः सारो नैपुण्यान्वितो यः उपायः प्रेक्षोत्प्रेक्षादिस्तेन सङ्गता साध्यत्वाख्यविषयतया तत्संबद्धाऽधिकृते धर्मस्थाने यो यत्नातिशयोऽप्रमादभावनाजनितो विजातीयः प्रयत्नः तस्मादौत्सुक्यमकाले फलवाञ्छा तेन विवर्जिता चैवाकालौत्सुक्यस्य तत्त्वत आतध्यानरूपत्वात् सहेतुस्वरूपानुवन्धशुद्धः प्रवृत्त्याशयो ज्ञेयः कथंचिक्रियारूपत्वेप्यस्य कथंचिदाशयरूपत्वात् ॥८॥ | अधुना विघ्नजयमाह ॥ विन्नजयस्त्रिविधः खलु विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टकज्वरमोहजयसमः प्रवृत्तिफलः॥९॥ | य० विघ्नजयस्त्रिविधः खलु विज्ञेय इति विघ्नस्य धर्मान्तरायस्य जयः पराभवो निराकरणं स त्रिविधस्तिस्रो विधा | अस्येति त्रिविधस्त्रिभेदः खलुशब्दो वाक्यालंकारे त्रैविध्यमेवाह । हीनमध्यमोत्कृष्टः हीनमध्यमाभ्यां सहित उत्कृष्टः एको
Jain Education in
national
For Private
Personal Use Only
www.jainelibrary.org