________________
टीकाद्वयसमेतम्.
-
॥१३॥
--
श्रीषोडश-क्रियात्मा ततः सकाशाद्विगमस्ततस्तस्मादयं मलविगमः क्रियायाः कारणे कार्योपचारादत एव सक्रियारूपमलविगमात्
पुष्टिशुद्धिश्च वक्ष्यमाणा चित्तस्य संभवति ॥ ३ ॥ प्रकरणम्.
पुष्टिशुद्धयोलक्षणं दर्शयति ॥ पुष्टिः पुण्योपचयः शुद्धिः पापक्षयेण निर्मलता । अनुबंधिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया॥४॥ | य० उपचीयमानपुण्यता पुष्टिरभिधीयते शुद्धिः पापक्षयेण निर्मलता पापं ज्ञानावरणीयादि च सम्यक्ज्ञानादिगुणविघातहेतुर्घातिकम्र्मोच्यते तत्क्षयेण यावती काचिद्देशतोऽपि निर्मलता संभवति । सा शुद्धिरुच्यते अनुबंधः संतानःप्रवाहो विच्छेद इत्यनांतरं । स विद्यते यस्य द्वयस्य तदिदमनुबंधि तस्मिन् पुष्टिशुद्धिद्वयेऽस्मिन् प्रत्यक्षीकृते सति क्रमेणानुपूर्व्या पुण्योपचयपापक्षयाभ्यां प्रवर्द्धमानाभ्यां तस्मिन् जन्मनि भवान्तरेषु वा प्रकृष्यमाणवीर्यस्य मुक्तिः परा तात्त्विकी | सर्वकर्मक्षयलक्षणा ज्ञेयेति ॥४॥ 8. उ० पुष्टिशुद्धयोलक्षणं फलं चाह । पुष्टिरित्यादि । पुष्टिः पुण्योपचयः प्रवर्द्धमानपुण्ययोगः शुद्धिः पापक्षयेण सम्यग्
ज्ञानादिगुणविघातकघातिकर्मव्यपगमेन निर्मलता यावती काचिद्देशतोऽपि निरुपाधिकताऽस्मिन् पुष्टिशुद्धिलक्षणे द्वयेऽ|नुबंधिन्यविच्छिन्नप्रवाहे सति क्रमेण तत्प्रकर्षप्राप्तिपरिपाट्या तस्मिन् जन्मनि भवान्तरेषु वा प्रकृष्यमाणवीर्यस्य जीवस्य मुक्तिः परा तात्त्विकी सर्वकर्मक्षयलक्षणा ज्ञेया ॥ ४॥
-
-
-
॥ १३ ॥
56-90
Jain Education memarlona
For Private
Personal Use Only
Vwwwjanary.org