SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ टीकाद्वयसमेतम्. - ॥१३॥ -- श्रीषोडश-क्रियात्मा ततः सकाशाद्विगमस्ततस्तस्मादयं मलविगमः क्रियायाः कारणे कार्योपचारादत एव सक्रियारूपमलविगमात् पुष्टिशुद्धिश्च वक्ष्यमाणा चित्तस्य संभवति ॥ ३ ॥ प्रकरणम्. पुष्टिशुद्धयोलक्षणं दर्शयति ॥ पुष्टिः पुण्योपचयः शुद्धिः पापक्षयेण निर्मलता । अनुबंधिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया॥४॥ | य० उपचीयमानपुण्यता पुष्टिरभिधीयते शुद्धिः पापक्षयेण निर्मलता पापं ज्ञानावरणीयादि च सम्यक्ज्ञानादिगुणविघातहेतुर्घातिकम्र्मोच्यते तत्क्षयेण यावती काचिद्देशतोऽपि निर्मलता संभवति । सा शुद्धिरुच्यते अनुबंधः संतानःप्रवाहो विच्छेद इत्यनांतरं । स विद्यते यस्य द्वयस्य तदिदमनुबंधि तस्मिन् पुष्टिशुद्धिद्वयेऽस्मिन् प्रत्यक्षीकृते सति क्रमेणानुपूर्व्या पुण्योपचयपापक्षयाभ्यां प्रवर्द्धमानाभ्यां तस्मिन् जन्मनि भवान्तरेषु वा प्रकृष्यमाणवीर्यस्य मुक्तिः परा तात्त्विकी | सर्वकर्मक्षयलक्षणा ज्ञेयेति ॥४॥ 8. उ० पुष्टिशुद्धयोलक्षणं फलं चाह । पुष्टिरित्यादि । पुष्टिः पुण्योपचयः प्रवर्द्धमानपुण्ययोगः शुद्धिः पापक्षयेण सम्यग् ज्ञानादिगुणविघातकघातिकर्मव्यपगमेन निर्मलता यावती काचिद्देशतोऽपि निरुपाधिकताऽस्मिन् पुष्टिशुद्धिलक्षणे द्वयेऽ|नुबंधिन्यविच्छिन्नप्रवाहे सति क्रमेण तत्प्रकर्षप्राप्तिपरिपाट्या तस्मिन् जन्मनि भवान्तरेषु वा प्रकृष्यमाणवीर्यस्य जीवस्य मुक्तिः परा तात्त्विकी सर्वकर्मक्षयलक्षणा ज्ञेया ॥ ४॥ - - - ॥ १३ ॥ 56-90 Jain Education memarlona For Private Personal Use Only Vwwwjanary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy