SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्वय प्रकरणम्. समेतम्. ॥११॥ किमेवं सर्वप्रयोजनसिद्धिद्वारेण भगवान् संस्तूयत इत्याह । चिंतामणिः परोऽसौ तेनैवं भवति समरसापत्तिः ॥ सैवेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ॥१५॥ । याचिंतारत्नं चिंतामणिः परः प्रकृष्टोऽसौ भगवान् सर्वज्ञस्तेन भगवतैवमागमबहुमानद्वारेण भवति जायते । समरसापत्तिः। समतापत्तिः । आगमाभिहितसर्वज्ञस्वरूपोपयोगोपयुक्तस्य तदुपयोगाऽनन्यवृत्तेः परमार्थतः सर्वज्ञरूपत्वाद्वाह्यालंबनाकारोपरक्तत्वेन मनसः समापत्तिद्ध्यानविशेषरूपा तत्फलभूता वा समरसापत्तिरित्यभिधीयते । यथोक्तं योगशास्त्रे । क्षीणवृत्तेरभिजात्यस्येवमणेाह्यग्रहीतृग्रहणेषु तत्स्थतदनुगतासमापत्तिः सैषेह प्रस्तुता समापत्तिरभिसंवध्यते योगिमाता योगिजननी योगी चेह सम्यक्त्वादिगुणः पुरुषः। यथोक्तं “सम्यक्त्वज्ञानवारियोगः सद्योग उच्यते । एतद्योगाद्वियोगी स्यात्परमनह्मसाधकः” सैव विशिष्यते निर्वाणफलप्रदा निर्वाणकार्यप्रसाधनी प्रोक्ता तद्वेदिभिराचार्यः ॥ १५ ॥ उ० यतः चिंतामणिरित्यादि । असौ भगवान् परः प्रकृष्टः चिंतामणिवर्तते तेनेयं सर्वत्र पुरस्क्रियमाणागमसंबंधोद्बोधितसंस्कारजनितभगवद्हृदयस्थता समरसापत्तिः समतापत्तिर्भवति रसशब्दोत्र भावार्थः भगवत्स्वरूपोपयुक्तस्य तदुपयोगानन्यवृत्तेः परमार्थतस्तद्रूपत्वाद्वाह्यालंबनाकारोपरक्तत्वेन ध्यानविशेषरूपा तत्फलभूता वा मनसः समापत्तिरभिधीयते तथोक्तं योगशास्त्रे "क्षीणवृत्तेरभिजात्यस्येव मणेाह्यग्रहीतृग्रहणेषु तत्स्थतदंजनता समापत्तिः”। साच मयि तद्रूपं स एवाहमित्यादिध्यानोल्लिख्यमानवैज्ञानिकसंबंधविशेषरूपा सैव समापत्तियोगिनः सम्यक्त्वादिगुणपुरुषस्य माता जननी निर्वाणफलप्रदा च प्रोक्ता तद्वेदिभिराचार्यैः ॥ १५॥ है ॥११॥ Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy