________________
श्रीषोडश
टीकाद्वय
प्रकरणम्.
समेतम्.
॥११॥
किमेवं सर्वप्रयोजनसिद्धिद्वारेण भगवान् संस्तूयत इत्याह । चिंतामणिः परोऽसौ तेनैवं भवति समरसापत्तिः ॥ सैवेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ॥१५॥ । याचिंतारत्नं चिंतामणिः परः प्रकृष्टोऽसौ भगवान् सर्वज्ञस्तेन भगवतैवमागमबहुमानद्वारेण भवति जायते । समरसापत्तिः। समतापत्तिः । आगमाभिहितसर्वज्ञस्वरूपोपयोगोपयुक्तस्य तदुपयोगाऽनन्यवृत्तेः परमार्थतः सर्वज्ञरूपत्वाद्वाह्यालंबनाकारोपरक्तत्वेन मनसः समापत्तिद्ध्यानविशेषरूपा तत्फलभूता वा समरसापत्तिरित्यभिधीयते । यथोक्तं योगशास्त्रे । क्षीणवृत्तेरभिजात्यस्येवमणेाह्यग्रहीतृग्रहणेषु तत्स्थतदनुगतासमापत्तिः सैषेह प्रस्तुता समापत्तिरभिसंवध्यते योगिमाता योगिजननी योगी चेह सम्यक्त्वादिगुणः पुरुषः। यथोक्तं “सम्यक्त्वज्ञानवारियोगः सद्योग उच्यते । एतद्योगाद्वियोगी स्यात्परमनह्मसाधकः” सैव विशिष्यते निर्वाणफलप्रदा निर्वाणकार्यप्रसाधनी प्रोक्ता तद्वेदिभिराचार्यः ॥ १५ ॥
उ० यतः चिंतामणिरित्यादि । असौ भगवान् परः प्रकृष्टः चिंतामणिवर्तते तेनेयं सर्वत्र पुरस्क्रियमाणागमसंबंधोद्बोधितसंस्कारजनितभगवद्हृदयस्थता समरसापत्तिः समतापत्तिर्भवति रसशब्दोत्र भावार्थः भगवत्स्वरूपोपयुक्तस्य तदुपयोगानन्यवृत्तेः परमार्थतस्तद्रूपत्वाद्वाह्यालंबनाकारोपरक्तत्वेन ध्यानविशेषरूपा तत्फलभूता वा मनसः समापत्तिरभिधीयते तथोक्तं योगशास्त्रे "क्षीणवृत्तेरभिजात्यस्येव मणेाह्यग्रहीतृग्रहणेषु तत्स्थतदंजनता समापत्तिः”। साच मयि तद्रूपं स एवाहमित्यादिध्यानोल्लिख्यमानवैज्ञानिकसंबंधविशेषरूपा सैव समापत्तियोगिनः सम्यक्त्वादिगुणपुरुषस्य माता जननी निर्वाणफलप्रदा च प्रोक्ता तद्वेदिभिराचार्यैः ॥ १५॥
है
॥११॥
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org