________________
श्रीषोडश
टीकाद्वय
प्रकरणम्.
समेतम्.
॥१०॥
उ० इत्यादीत्यादि । इत्याधुक्तं साधुवृत्तं मध्यमबुद्धेः सदा निरंतरं समाख्येयं प्रकाशनीयं । आगमतत्त्वं तु प्रागुक्तं परं केवलं बुधस्य भावप्रधानं तु परमार्थसारमेव समाख्येयं ॥११॥
कृतसंबंधमेव बुधोपदेशमाह ॥ वचनाराधनया खलु धर्मस्तद्वाधया त्वधर्म इति ॥ इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ १२ ॥
य० वचनाराधनया आगमाराधनयैव खलुशब्द एवकारार्थः धर्मः श्रुतचारित्ररूपः संबध्यते (संपद्यते) तद्बाधया तु वचनबाधया त्वधर्म इति । इदमत्र विधिप्रतिषेधरूपं वचनमागमाख्यं धर्मगुह्यधर्मरहस्यं । सर्वस्वं चैतदेवास्य अस्य | धर्मस्य एतद्वचनमेव सर्वस्वं सर्वसारो वर्तत इति ॥१२॥ I उ०प्राप्तसंगतिकं बुधस्योपदेश्यमेव स्पष्ट माह । वचनेत्यादि ।वचनाराधनया खल्यागमाराधनयैव खलुशब्द एवकारार्थः। धर्मः श्रुतचारित्ररूपः संपद्यते तद्बाधया तु महाकष्टकारिणोप्यधर्म इति हेतोरिदं विधिनिषेधरूपं वचनं धर्मगुह्यं धर्मरहस्य सर्वस्वं सर्वसारश्चैतदेव वचनमेवास्य धर्मस्य ॥१२॥ | अथ किमर्थ बुधस्यैवमुपदेशः क्रियते सकलानुष्ठानोपसर्जनीभावापादनद्वारेणेत्याशंक्य तन्मूलत्वं सकलानुष्ठानानामुपदर्शयन्नाह ॥
यस्मात्प्रवर्तकं भुवि निवर्तकं चांतरात्मनो वचनं ॥ धर्मश्चैतत्संस्थो मौनींद्रं चैतदिह परमं ॥ १३ ॥ A य० यस्मात्प्रवर्तकं स्वाध्यायध्यानादिषु विधेयेषु, भुवि भव्यलोके निवर्तकं च हिंसानृतादिभ्यः सकाशादंतरात्मनो मनसो
Jain Education
IAtha
For Private
Personal Use Only
dainelibrary.org