SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ कृतकारितानुमतिभेदेन श्रूयंते ताभिः परिशुद्धं । अथवा कपच्छेदतापकोटित्रयपरिशुद्धं प्रवचनमात्रंतर्गतत्वात्सकलप्रवचनस्य । तस्यच कषच्छेदतापपरिशुद्धत्वेनाभिधानात्तदेवच वचनमनुष्ठीयमानं सद्वृत्तं साधुसद्वृत्तमेव विशिष्यते आद्य-17 तमध्ययोगैर्हितदं खल्विति । आदियोगेन मध्ययोगेनान्तयोगेन वा वयसो जीवितव्यस्य वा हितदमुपकारि । अथवा आदियोगेन प्रथमवयोवस्थागतेनाध्ययनादिना, मध्ययोगेन द्वितीयवयोवस्थाभाविनाऽर्थश्रवणादिना, अंतयोगेन चरम४|वयोऽवस्थाभ विना धर्मध्यानादिना । भावनाविशेषरूपेण । हितदं हितकारि । हितफलमेवेति ॥७॥ | उ० मध्यमबुद्धर्देशनाविधिमाह । मध्यमेत्यादि । मध्यमबुद्धस्त्वीर्यासमितिप्रभृतिप्रवचनमातृरूपं तिसृभिः कोटिभीरागद्वेपमोहलक्षणाभिर्यद्वा कृतकारितानुमतभेदभिन्नहननपचनक्रयणरूपाभिः प्रतिषेधव्यापारेण परिशुद्धं । यद्वा । तिसृभिः कोटिभिः शास्त्रस्वर्णशोधनकारिणीभिः कषच्छेदतापलक्षणाभिः परिशुद्धं सर्वस्य शास्त्रस्य प्रवचनमात्रंतर्भूतत्वात् साधुसद्वत्तं खल्वितिनिश्चये आद्यतमध्ययोगैर्वयोवस्थात्रयगतरध्ययनार्थश्रवणधर्मध्यानादिधर्मव्यापारः आवीलए निप्पीलए इत्यागमात्तदविरोध्यल्पमध्यमविकृष्टतपोविशेषरूपैर्वा हितदं भवति ॥७॥ एतदेवाह ॥ अष्टौ साधुभिरनिशं मातर इव मातरःप्रवचनस्य ॥ नियमेन न मोक्तव्याः परमं कल्याणमिच्छद्भिः॥८॥ य. अष्टौ साधुभिरनिशं प्रवचनस्य मातरो न मोक्तव्या इति संबंधः । ताश्च मातर इव पुत्रस्येति गम्यते । प्रवचनस्य Jain Education internationa For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy