________________
कृतकारितानुमतिभेदेन श्रूयंते ताभिः परिशुद्धं । अथवा कपच्छेदतापकोटित्रयपरिशुद्धं प्रवचनमात्रंतर्गतत्वात्सकलप्रवचनस्य । तस्यच कषच्छेदतापपरिशुद्धत्वेनाभिधानात्तदेवच वचनमनुष्ठीयमानं सद्वृत्तं साधुसद्वृत्तमेव विशिष्यते आद्य-17 तमध्ययोगैर्हितदं खल्विति । आदियोगेन मध्ययोगेनान्तयोगेन वा वयसो जीवितव्यस्य वा हितदमुपकारि । अथवा
आदियोगेन प्रथमवयोवस्थागतेनाध्ययनादिना, मध्ययोगेन द्वितीयवयोवस्थाभाविनाऽर्थश्रवणादिना, अंतयोगेन चरम४|वयोऽवस्थाभ विना धर्मध्यानादिना । भावनाविशेषरूपेण । हितदं हितकारि । हितफलमेवेति ॥७॥ | उ० मध्यमबुद्धर्देशनाविधिमाह । मध्यमेत्यादि । मध्यमबुद्धस्त्वीर्यासमितिप्रभृतिप्रवचनमातृरूपं तिसृभिः कोटिभीरागद्वेपमोहलक्षणाभिर्यद्वा कृतकारितानुमतभेदभिन्नहननपचनक्रयणरूपाभिः प्रतिषेधव्यापारेण परिशुद्धं । यद्वा । तिसृभिः कोटिभिः शास्त्रस्वर्णशोधनकारिणीभिः कषच्छेदतापलक्षणाभिः परिशुद्धं सर्वस्य शास्त्रस्य प्रवचनमात्रंतर्भूतत्वात् साधुसद्वत्तं खल्वितिनिश्चये आद्यतमध्ययोगैर्वयोवस्थात्रयगतरध्ययनार्थश्रवणधर्मध्यानादिधर्मव्यापारः आवीलए निप्पीलए इत्यागमात्तदविरोध्यल्पमध्यमविकृष्टतपोविशेषरूपैर्वा हितदं भवति ॥७॥
एतदेवाह ॥ अष्टौ साधुभिरनिशं मातर इव मातरःप्रवचनस्य ॥ नियमेन न मोक्तव्याः परमं कल्याणमिच्छद्भिः॥८॥ य. अष्टौ साधुभिरनिशं प्रवचनस्य मातरो न मोक्तव्या इति संबंधः । ताश्च मातर इव पुत्रस्येति गम्यते । प्रवचनस्य
Jain Education internationa
For Private
Personal Use Only
www.jainelibrary.org