________________
श्रीषो. २
Jain Education
र्मदेशनौषधं मध्यमादियोग्यं बालाद्यपेक्षं तदज्ञानहेतुतया स्वरूपतः सुंदरमप्यहितं भवति तस्मात्तदपायभीरुणा तद्भावं विज्ञाय देशना विधेयेत्युपदेशः ॥ १५ ॥
पूर्वोक्तमर्थ निगमयति ॥
एतद्विज्ञायैवं यथार्हं (थोचितं ) शुद्धभाव संपन्नः ॥ विधिवदिह यः प्रयुंक्ते करोत्यसौ नियमतो बोधिं ॥ १६ ॥ य० एतद्देशनागतं, विज्ञायावबुध्य, एवमुक्तनीत्या, यथोचितं यथार्ह, शुद्धभाव संपन्नो गुरुः, विधिवद्विधिना, यः प्रयुक्ते प्रवर्त्तयति बालादिविषये, करोति जनयत्यसौ गुरुन्नियमतो नियमेन, बोधिमिति ॥ १६ ॥
उ० उक्तमर्थं निगमयन्नाह । एतदित्यादि । एतदेशनास्वरूपमेवमुक्तप्रकारेण विज्ञाय यथार्ह यथोचितं शुद्धभावसंपन्नो विधिवद्विधिना य इह बालादिलोके प्रयुक्ते प्रवर्त्तयति सद्धर्मदेशनौषधं असौ नियमतो बोधिं जनयति ॥ १६ ॥ ॥ इति प्रथमं षोडशकम् ॥
गुरुलादीनां देशनां विदधातीत्युक्तं । तत्र विधिमाह ॥
बालादीनामेषां यथोचितं तद्विदो विधिगतः ॥ सद्धर्मदेशनायामयमिह सिद्धांततत्त्वज्ञैः ॥ १ ॥ य० वालादीनामेषां पूर्वोक्तानां यथोचितं । यथार्ह । तद्विदो बालादिस्वरूपविदो । विधिगतः कथितः । सद्धर्म्मदेशनायां विषये अयमिह वक्ष्यमाणः सिद्धांततत्त्वज्ञैरागमपरमार्थनिपुणैरिति ॥ १ ॥
For Private & Personal Use Only
jainelibrary.org