SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम् ॥१०३॥ Jain Education International वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिध्याभिनिवेशरहितमलम् ॥ ७ ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत्स्यात् ॥ ८ ॥ ऐदम्पय्र्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्वदीप्तिसमम् ॥ ९ ॥ आद्य इह मना पुंसस्तद्रागाद्दर्शनग्रहो भवति । न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि ॥ १० ॥ चारिचरकसञ्जीव (वि) न्यचरकचारणविधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्त्या ॥ ११ ॥ गुर्वादिविनयरहितस्य यस्तु मिथ्यात्त्वदोषतो वचनात् । दीप इव मण्डलगतो बोधः स विपर्य्ययः पापः ॥ १२ ॥ दण्डखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि अधिकम् ॥ १३ ॥ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्यत्ययलिङ्गरतं कृतार्थमिति तद्ब्रहादेव ॥ १४ ॥ सम्यग्दर्शनयोगाज्ज्ञानं तद्वन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च ॥ १५ ॥ लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्य्ययो ज्ञेयः ॥ १६ ॥ ११ ॥ अस्मिन्सति दीक्षाया अधिकारी तत्त्वतो भवति सच्चः । इतरस्य पुनदीक्षा वसन्तनृपसन्निभा ज्ञेया ॥ १ ॥ योदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति ॥ २ ॥ यो निरनुबन्धदोषाच्छ्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः ॥३॥ For Private & Personal Use Only मूलम्. ॥१०३॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy