________________
श्रीषोडश
मामूलम्.
प्रकरणम्
॥१०२॥
कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः॥१४॥ कृतकृत्त्यत्त्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यथैपारम्भवतोऽन्यत्र विमलधियः ॥१५॥ इति जिनपूजां धन्यः शृण्वन् कुर्वस्तदोचितां नियमात् । भव विरहकारणं खलु सदनुष्ठानं द्रुतं लभते ॥१६॥ ९॥ सदनुष्ठानमतः खलु वीजन्यासात्प्रशान्तवाहितया । सजायते नियोगात्पुंसां पुण्योदयसहायम् ॥१॥ तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिः परमपदसाधनं सर्वमेवैतत् ॥२॥ यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच तत्प्रीत्यनुष्ठानम् ॥ ३॥ गौरवविशेषयोगाद्बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ ४॥ अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ॥ ५ ॥ वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥६॥ यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः। तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥ ७॥ चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ ८॥ अभ्युदयफले चाये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥९॥ उपकार्यपकारिविपाकवचनधर्मोत्तरा मता शान्तिः । आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति ॥१०॥
॥१०२॥
Jain Education in
national
For Private
Personal Use Only
www.jainelibrary.org