SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश मामूलम्. प्रकरणम् ॥१०२॥ कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः॥१४॥ कृतकृत्त्यत्त्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । तस्मादव्यथैपारम्भवतोऽन्यत्र विमलधियः ॥१५॥ इति जिनपूजां धन्यः शृण्वन् कुर्वस्तदोचितां नियमात् । भव विरहकारणं खलु सदनुष्ठानं द्रुतं लभते ॥१६॥ ९॥ सदनुष्ठानमतः खलु वीजन्यासात्प्रशान्तवाहितया । सजायते नियोगात्पुंसां पुण्योदयसहायम् ॥१॥ तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिः परमपदसाधनं सर्वमेवैतत् ॥२॥ यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच तत्प्रीत्यनुष्ठानम् ॥ ३॥ गौरवविशेषयोगाद्बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ ४॥ अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ॥ ५ ॥ वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥६॥ यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः। तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥ ७॥ चक्रभ्रमणं दण्डात्तदभावे चैव यत्परं भवति । वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् ॥ ८॥ अभ्युदयफले चाये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह गतापाये ॥९॥ उपकार्यपकारिविपाकवचनधर्मोत्तरा मता शान्तिः । आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति ॥१०॥ ॥१०२॥ Jain Education in national For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy