SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम् ॥९७॥ %%% Jain Education International वालादिभावमेवं सम्यग्विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनापि हि कर्त्तव्या तदनुसारेण ॥ १३ ॥ यज्ञापितं मुनीन्द्रैः पापं खलु देशना परस्थाने । उन्मार्गनयनमेतद्भवगहने दारुणविपाकम् ॥ १४ ॥ fearfaraivatतं तच्छूलेप्मणो यथात्यन्तम् । सद्धर्मदेशनौषधमेवं वालाद्यपेक्षमिति ॥ १५ ॥ एतद्विज्ञायैवं यथार्ह (थोचितं) शुद्धभावसम्पन्नः । विधिवदिह यः प्रयुङ्क्ते करोत्यसौ नियमतो बोधिम् ॥ १६॥१॥ वालादीनामेषां यथोचितं तद्विदो विधिगतः । सद्धर्मदेशनायामयमिह सिद्धान्ततत्त्वज्ञैः ॥ १ ॥ बाह्यचरणप्रधाना कर्त्तव्या देशनेह वालस्य । खयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ॥ २ ॥ सम्यग्लो विधानं यनुपानत्कत्वमथ धरा शय्या | प्रहरद्वयं रजन्याः स्वापः शीतोष्णसहनं च ॥ ३ ॥ पाटमादिरूपं चित्रं बाह्यं तपो महाकष्टम् । अल्पोपकरणसन्धारणं च तच्छुद्धता चैव ॥ ४ ॥ raat fursविशुद्धिचित्रा द्रव्याद्यभिग्रहाश्चैव । विकृतीनां सन्त्यागस्तथैकसिक्थादिपारणकम् ॥ ५ ॥ अनियत विहारकल्पः कायोत्सर्गादिकरणमनिशं च । इत्यादि बाह्यमुचैः कथनीयं भवति वालस्य ॥ ६ ॥ मध्यम बुद्धेस्त्वीयसमितिप्रभृति त्रिकोटिपरिशुद्धम् । आद्यन्तमध्ययोगैर्हितदं खलु साधुसद्वृत्तम् ॥ ७ ॥ अष्टौ साधुभिरनिशं मातर इव मातरः प्रवचनस्य । नियमेन न मोक्तव्याः परमं कल्याणमिच्छद्भिः ॥ ८ ॥ एतत्सचिवस्य सदा साधोनियमान्न भवभयं भवति । भवति च हितमत्यन्तं फलदं विधिनाऽऽगमग्रहणम् ॥ ९ ॥ For Private & Personal Use Only मूलम्. ॥ ९७ ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy