SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ गुरुपारतन्त्र्यमेव च तद्वहुमानात्सदाशयानुगतम् । परमगुरुप्राप्तेरिह बीजं तस्माच मोक्ष इति ॥१०॥ इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । आगमतत्त्वं तु परं बुधस्य भावप्रधानं तु ॥ ११ ॥ वचनाराधनया खलु धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं सर्वखं चैतदेवास्य ॥१२॥ यस्मात्प्रवर्तकं भुवि निवर्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ॥ १३॥ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसंसिद्धिः ॥ १४ ॥ चिन्तामणिः परोऽसौ तेनैव भवति समरसापत्तिः । सेवेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ॥ १५॥ इति यः कथयति धर्म विज्ञायौचित्ययोगमनघमतिः। जनयति स एनमतुलं श्रोतृषु निर्वाणफलदमलम् ॥१६॥२॥ अस्य खलक्षणमिदं धर्मस्य वुधैः सदैव विज्ञेयम् । सर्वागमपरिशुद्धं यदादिमध्यान्तकल्याणम् ॥१॥ धर्मश्चित्तप्रभवो यतः क्रियाधिकरणाश्रयं कार्यम् । मलविगमेनैतत्खलु पुष्टयादिमदेप विज्ञेयः ॥२॥ रागादयो मलाः खल्वागमसद्योगतो विगम एषाम् । तदयं क्रियात एव हि पुष्टिः शुद्धिश्च चित्तस्य ॥३॥ पुष्टिः पुण्योपचयः शुद्धिः पापक्षयेण निर्मलता । अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया ॥४॥ न प्रणिधानाद्याशयसंविद्यतिरेकतोऽनुवन्धि तत् । भिन्नग्रन्थनिर्मलवोधवतः स्यादियं च परा ॥५॥ प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतः प्रायः । धर्म राख्यातः शुभाशयः पञ्चधाऽत्र विधौ ॥६॥ JainEducationing For Private & Personal Use Only Coinelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy