SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश-|| प्रयत्नात् । समालोच्य सूक्ष्मया प्रज्ञया सम्यगालोच्य गर्भार्थमेवोत्तानभूतमर्थ पुंसा पुरुषेण प्रवर्तितव्यं प्रवृत्तिबिधेया। टीकाद्वय कुशले पुण्ये कुशलहेतुत्त्वात् सदनुष्ठाने न्यायोऽविचलितरूपो मार्गः सतां सत्पुरुषाणां एष वर्त्तते नान्यः ॥१५॥ प्रकरणम्. | उ० एवं सद्धर्मपरीक्षकादिभावान् प्रतिपाद्य तत्फलोपदेशमाह । गर्भार्थमित्यादि । गर्भार्थ हृदयगतार्थ खलुशब्दोऽव समेतम्. ॥९५॥ धारणे एषां प्राक्प्रक्रान्तानां भावानां यत्नतः प्रयत्नात् समालोच्य सूक्ष्मप्रज्ञया विचार्य पुंसा पुरुषार्थप्रवृत्तेन कुशले सदनुष्ठाने प्रवर्तितव्यं न्यायोऽविचलितमार्गः सतां सत्पुरुषाणामेष वर्त्तते नान्यः ॥१५॥ कुतः पुनरेते भावा भवताऽभिहिताः किमर्थं वेत्याह ॥ एते प्रवचनतः खल समुद्धता मन्दमाताहतार्थं तु। आत्मानुस्मरणाय च भावा भवविरहसि |द्धिफलाः ॥ १६ ॥ ॥ १६ ॥ | य० एते प्रस्तुताः प्रवचनतः प्रशस्तं प्रगतमवगाढं वा वचनं प्रवचनम् । प्रकृष्टवचनं शेषागमापेक्षया प्रवचनं सूत्रतोऽर्थतश्च द्वादशाङ्गम् । तस्मात्खलुशब्दो वाक्यालङ्कारे समेकीभावेनाऽविप्रतिपत्त्या उद्धृताः प्रथक् व्यवस्थापिता मन्दमतीनां मन्दधियां हितार्थ तु हितप्रयोजनमेवात्मनोऽनुस्मरणाय च स्वयमेवानुस्मृतिनिमित्तं च भावाः पदार्था आदित आरभ्य भवविरहः संसारविरहो मोक्षस्तस्य सिद्धिनिष्पत्तिः सैव फलं येषां भावानां ते भवविरहसिद्धिफलाः ॥ १६ ॥ १६॥ । उ० अथैते भावाः कुतोऽभिहिताः किमर्थं वेत्याह । एते इत्यादि ॥ एते प्रस्तुता भावाः प्रवचनतो द्वादशाङ्गात् । ॥ ९५ ॥ दाखलुशब्दो वाक्यालङ्कारे समुद्धता एकवाक्यतया पृथक् स्थापिताः CAMARHARMACHC Jain Education international For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy