________________
श्रीषोडश
प्रकरणम्.
॥ ९४॥
मूलागमव्यतिरिक्त तदेकदेशभूत आगमेऽन्यथापरिगृहीते द्वेषो विधेयो नवेति तदभावप्रतिपादनायाह ॥
टीकाद्वयतत्रापि च न देषः कार्यों विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं सर्व यत्प्रवचनादन्यत ॥१३॥l
| समेतम्. य० तत्रापि च तदेकदेशभूत आगमान्तरे न द्वेषः कार्यो न द्वेषो विधेयो विषयस्त्वभिधेयज्ञेयरूपो यत्नतो यत्नेन मृग्योऽन्वेषणीयो यद्येवं सर्वमेव तद्वचनं किं न प्रमाणीक्रियत इत्याह । तस्याप्यागमान्तरस्य न सत् शोभनं वचनं सर्चमखिलं यत्प्रवचनान्मूलागमादन्यत् । यत्तु तदनुपाति तत्सदेवेति ॥ १३ ॥ | उ० नन्वेवमन्यथाप्रतिपन्नमूलागमैकदेशगर्भपरतन्त्रे द्वेषः कार्यो नवेत्याशङ्कायामाह । तत्रापीत्यादि । तत्रापि तदेक-1 | देशभूतागमान्तरेऽपि न द्वेषः कार्यः तु पुनर्विपयो यत्लतो मृग्यस्तदर्थानुपपत्तिपरिहारो यत्नतः कर्त्तव्यः गुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात् । ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या नतु सर्वथानुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यत आह । तस्याप्यागमान्तरस्य सद्वचनं शोभनं वचनं सर्व यद् यस्मात्प्रवचनान्मूलागमादन्यन्न |किन्तु तदनुपात्येव तथा च तस्य मूलागमेनैकवाक्यतामापाद्योपपत्तिरेव कत्तव्येत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रतस्यापि सम्यक्श्रुतत्त्वसिद्धेस्तदरुचिस्तु तत्त्वतो दृष्टिवादारुचिपर्य्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ ॥१३॥ | कस्मात्पुनस्तत्राद्वेषः क्रियत इत्याह ॥ अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टानिकी तत्त्वे ॥ १४॥3॥ ९४ ॥ य० अद्वेषोऽप्रीतिपरिहारस्तत्त्वविषयस्तत्पूर्विका ज्ञातुमिच्छा जिज्ञासा तत्त्वविषया ज्ञानेच्छा तत्त्वजिज्ञासा सा पूबिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org