________________
श्रीषोडश
टीकाद्वय
प्रकरणम्.
समेतम्.
॥९३॥
| निबींजत्त्वात् । युक्तिमाह । तन्मात्र एव पुरुषमात्र एव ज्ञानमात्र एव च तत्त्वे । तदतिरेकेणेतरपदार्थाभावात् । अभ्युप-| गम्य परिकल्पनां दूषणान्तरमाह । यदि वा अभावोऽसम्भवो न नैव जातु कदाचिदप्यस्याः परिकल्पनायाः। यदि निब्बीजापीयं बाह्यान्तरपदार्थपरिकल्पनेष्यते ततः संसारवन्मुक्तावपि भवेदियमितिभावस्ततश्च संसारमोक्षभेदानुपपत्तिः परिकल्पनाबीजसद्भावाभ्युपगमे तु पुरुषबोधस्वलक्षणव्यतिरिक्तवस्त्वन्तरापत्त्या प्रस्तुताद्वैतपक्षद्वयहानिः॥१०॥ । उ० परिकल्पनाया असंभवादपि परिकल्पिताऽसम्भव इत्याह । परीत्यादि । परिकल्पिता परिकल्पनेत्यर्थः सापि चैषा बाह्यान्तराणामर्थानां हन्त विकल्पात्मिका वस्तुशून्यनिश्चयात्मिका न सम्भवति न युज्यते तन्मात्र एव पुरुषमात्र एव ज्ञानमात्र एव च तत्त्वेऽभ्युपगम्यमाने तदतिरेकेणेतरपरिकल्पनाबीजपदार्थाभावादित्यर्थः। अभ्युपगम्य परिकल्पितांदूषणान्तरमाह । यदिवाऽभावोऽसम्भवो न नैव जातु कदाचिदप्यस्याः परिकल्पनायाः स्यात् यदि निर्बीजापीयं बाह्यान्तरपदार्थपरिकल्पनेष्यते तदा संसारदशायामिव मुक्तावपीयं भवेदितिभावस्ततश्च संसारमोक्षभेदानुपपत्तिः परिकल्पनाबीजसद्भावाभ्युपगमे तु पुरुषबोधस्वलक्षणव्यतिरिक्तवस्त्वन्तरसिद्ध्या प्रस्तुताऽद्वैतपक्षद्वयहानिः ॥१०॥
एवं परपक्षं निरस्य त्रयसमर्थनायाह ॥ तस्माद्यथोक्तमेतत्रितयं नियमेन धीधनैः पुम्भिः। भवभवविगमनिबन्धनमालोच्यं शान्तचेतोभिः॥११॥ __ य० तस्माद्यथोक्तमेतत्रितयं जीवकर्मतथाभव्यत्त्वरूपं नियमन नियोगेन धीधनैः बुद्धिधनैः पुम्भिः पुरुषैर्भवभवविगमनिबन्धनं संसारमोक्षकारणमालोच्यमालोचनीयं शान्तचेतोभिः शान्तचित्तैः ॥ ११॥
॥९३॥
Jain Education
a
l
For Private & Personal Use Only
jalnay.org