SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ य० बाह्यग्रंथत्यागाद्धनधान्यस्वजनवस्त्रादित्यागान्न चारु न शोभनं बाह्यलिंगं ननु निश्चितमेतदत्र लोके । तद्बाह्यलिं-12 गमितरस्यापि मनुष्यतिर्यक्प्रभृतेः संभवति । एनमेवार्थ प्रतिवस्तूपमया दर्शयति । कंचुकमात्रत्यागादुपरिवर्तित्वङ्मात्रपरित्यागान्नहि नच भुजगः सरीसृपः कथंचिन्निविषो भवति ॥५॥ | उ० त्यागलक्षणत्वादिदं शोभनं भविष्यतीत्याशंक्याह बाह्येत्यादि । बाह्यग्रंथस्य धनधान्यादेस्त्यागान्न चारु शोभनं बाह्यलिंगं गुणशून्यं ननु निश्चितमत्र लोके । तद्बाह्यग्रंथाभावलक्षणमितरस्य तिर्यगादेरपि संभवति । एतदेव प्रतिवस्तूपमया द्रढयति । कंचुकमात्रस्योपरिवर्तित्वङ्मात्रस्य त्यागान्नहि नैव भुजगः सर्पो निर्विषो भवति ॥५॥ प्रस्तुतमेवार्थ तंत्रांतरसंवादेनाह ॥ मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य ॥ सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि ॥६॥ __ य० मिथ्या अलीको विशिष्टभावशून्य आचारो मिथ्याचारस्तस्य फलं कार्यमिदं बाह्यलिंगं केवलमेव हिर्यस्मादपरैरपि तंत्रांतरीयैर्गीतं कथितमशुभभावस्यान्तरशुभभावरहितस्य पुंसोमिथ्याचारस्वरूपं चेदं । “बाडेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् । इंद्रियार्थ विमूढात्मा मिथ्याचारः स उच्यते ॥१॥" जन्मांतरोपार्जिताकुशलकर्मविपाक एवष यद्रोगोपभोगादिरहितेन प्रेक्षावत्पुरुषपरिनिंदनीयं क्लिष्टं जीविकाप्राय तथाविधवाह्यलिंगधारणमिति । तंत्रांतरप्रसिद्धमिममर्थमंगीकृत्यापरैरपीत्युक्तं । न केवलं तंत्रांतरेषु । सूत्रेऽप्यागमेऽपि स्वकीयेऽविकलं परिपूर्णमेतद्बाह्यलिंगं स्वकीयमेव प्रोक्तं Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy