________________
श्रीषोडश-|
प्रकरणम्.
%
-
C
उ० आचारद्वारैः तन्निरूपणमाह । बालो हीत्यादि । बालो हि निश्चितं असदारंभो निषिद्धकार्यकारी । मध्यमबुद्धिस्तु टीकाद्वयगुरुलाघवज्ञानसाध्यकार्यानाचरणसूत्रदृष्टमात्रकार्याचरणाभ्यां मध्यमाचारः। ज्ञेय इह प्रक्रमे तत्त्वमार्गे मोक्षाध्वनि बुधस्तुर स एव यो मार्गानुसारी ज्ञानादित्रयानुसारी ॥ ३ ॥
समेतम्. । कथं पुनर्वाह्यलिंगप्राधान्यदर्शिनो बालत्वमित्याह । बाह्य लिंगमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः ॥ धारयति कार्यवशतो यस्माच्च विडंबकोऽप्येतत् ॥४॥ __ य० बाह्य बहिर्ति दृश्य, लिंगमाकारो वेषस्तदसारं । यतस्तत्प्रतिबद्धा तदविनाभाविनी। न धर्मनिष्पत्तिन्न धर्मसंसिद्धिर्विदुषां मता। धारयति कार्यवशतः कार्यागीकरणेन स्वाभिप्रेतफलसिद्धये । यस्माच्च विडम्बकोऽप्येतद्धर्मनिष्पत्त्यभावविवक्षया यस्माच्चेति हेत्वंतरसूचनं । एको हेतुर्बाह्यलिंगाद्धर्मनिष्पत्तेरभावो, द्वितीयस्तु कुतश्चिन्निमित्ताद्विडंबकस्यापि तद्धारणमाभ्यां बाह्यलिंगमसारं । स तु बालस्तदेव प्राधान्येन मन्यत इति ॥ ४ ॥ ___उ० बाह्यलिंगप्राधान्यदर्शिनो बालत्वे हेतुमाह । बाह्यमित्यादि । बाह्य बहिदृश्य लिंगं वेषादिचिह्नमसारमफलं यतस्तत्प्रतिबद्धा तदविनाभाविनी धर्मनिष्पत्तिर्नास्ति । यस्माच्च कार्यवशतः स्वप्रयोजनाभिलाषाद्विडंबकोप्येतल्लिंगं धारयतिर ततो न तद्धारयितुः प्रणंतु(प्रणेतु), फलमित्युभयथाप्यसारमित्यर्थः ॥ ४ ॥ । ननु च बाह्यलिंगस्य कथमप्राधान्यं भवद्भिरुच्यते । यतस्तत्परिग्रहत्यागरूपमित्याशंक्याह ॥
।। २ बाह्यग्रंथत्यागान्न चारु नत्वत्र तदितरस्यापि ॥ कंचुकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥ ५॥
A
%
C
Jain Education in
national
For Private
Personal Use Only
www.jainelibrary.org