SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश-| प्रकरणम्. % - C उ० आचारद्वारैः तन्निरूपणमाह । बालो हीत्यादि । बालो हि निश्चितं असदारंभो निषिद्धकार्यकारी । मध्यमबुद्धिस्तु टीकाद्वयगुरुलाघवज्ञानसाध्यकार्यानाचरणसूत्रदृष्टमात्रकार्याचरणाभ्यां मध्यमाचारः। ज्ञेय इह प्रक्रमे तत्त्वमार्गे मोक्षाध्वनि बुधस्तुर स एव यो मार्गानुसारी ज्ञानादित्रयानुसारी ॥ ३ ॥ समेतम्. । कथं पुनर्वाह्यलिंगप्राधान्यदर्शिनो बालत्वमित्याह । बाह्य लिंगमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः ॥ धारयति कार्यवशतो यस्माच्च विडंबकोऽप्येतत् ॥४॥ __ य० बाह्य बहिर्ति दृश्य, लिंगमाकारो वेषस्तदसारं । यतस्तत्प्रतिबद्धा तदविनाभाविनी। न धर्मनिष्पत्तिन्न धर्मसंसिद्धिर्विदुषां मता। धारयति कार्यवशतः कार्यागीकरणेन स्वाभिप्रेतफलसिद्धये । यस्माच्च विडम्बकोऽप्येतद्धर्मनिष्पत्त्यभावविवक्षया यस्माच्चेति हेत्वंतरसूचनं । एको हेतुर्बाह्यलिंगाद्धर्मनिष्पत्तेरभावो, द्वितीयस्तु कुतश्चिन्निमित्ताद्विडंबकस्यापि तद्धारणमाभ्यां बाह्यलिंगमसारं । स तु बालस्तदेव प्राधान्येन मन्यत इति ॥ ४ ॥ ___उ० बाह्यलिंगप्राधान्यदर्शिनो बालत्वे हेतुमाह । बाह्यमित्यादि । बाह्य बहिदृश्य लिंगं वेषादिचिह्नमसारमफलं यतस्तत्प्रतिबद्धा तदविनाभाविनी धर्मनिष्पत्तिर्नास्ति । यस्माच्च कार्यवशतः स्वप्रयोजनाभिलाषाद्विडंबकोप्येतल्लिंगं धारयतिर ततो न तद्धारयितुः प्रणंतु(प्रणेतु), फलमित्युभयथाप्यसारमित्यर्थः ॥ ४ ॥ । ननु च बाह्यलिंगस्य कथमप्राधान्यं भवद्भिरुच्यते । यतस्तत्परिग्रहत्यागरूपमित्याशंक्याह ॥ ।। २ बाह्यग्रंथत्यागान्न चारु नत्वत्र तदितरस्यापि ॥ कंचुकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥ ५॥ A % C Jain Education in national For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy