SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश- प्रकरणम्. ॥८४॥ 六六玲六*******公卒中 तत्त्वसंदृष्टिस्तत्त्वदर्शनं यस्य स प्रातिभसञ्जाततत्त्वसंदृष्टिः परिणत एतस्मिन् भवतीत्यवसेयम्, इदमिति प्रत्यक्षीकृतं साल-मटीकाद्वयम्बनध्यानद्वारेण जिनेन्द्ररूपमपरमर्वाग्भागवर्ति परस्मादन्यत्तत्त्वं परमार्थरूपं ध्येयं तद्वर्त्तते । यद्वशतस्तु यद्वशादेव यत्सामादपरतत्त्वसामर्थ्यादित्यर्थः । अस्ति भवत्यतोऽप्यऽपरतत्त्वादन्यत्परतत्त्वं मुक्तिस्थं, इदमुक्तंभवति सर्वस्यापि ध्यान समेतम्. परस्य योगिनोऽपरतत्त्ववशात्परं तत्त्वमाविर्भवतीति ॥ ६॥ उ० तथा । चरमेत्यादि । चरमावञ्चकयोगात्फलावञ्चकयोगात्सागुक्तात् प्रतिभव प्रातिभमदृष्टार्थविषयो मतिज्ञानविशेपस्तेन सञ्जाता तत्त्वदृष्टियस्य स तथा भवतीति सर्वविशेषणसङ्गता क्रियाध्याहार्या इदमनुपदोक्तफलं सालम्बनध्यानद्वारा | प्रत्यक्षीकृतं जिनेन्द्ररूपमपरं परस्मादन्यदर्वाग्भागवति तत्त्वं परमार्थरूपं ध्येयं तद्वर्त्तते यद्वशतस्तु यदपरतत्त्वसामर्थ्यादतोप्यस्ति जायतेऽतोऽप्यपरत्त्वादप्यन्यत्परतत्त्वं मुक्तिस्थम् । इदमुक्तं भवति । सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात्परतत्त्वमाविर्भवति ॥ ६॥ कस्मात्पुनः परं तत्त्वमेवं संस्तूयत इत्याह ॥ तस्मिन् दृष्टे दृष्टं तद्भुतं तत्परं मतं ब्रह्म। तद्योगादस्यापि ह्येषा त्रैलोक्यसुन्दरता ॥७॥ य० तस्मिन्परतत्त्वे सिद्धस्वरूपे दृष्टे समुपलब्धे दृष्टं सर्वमेव वस्तु भवति जीवाद्यमूर्तवस्त्वालम्बनस्य बोधस्य सर्व-18 ॥८४॥ विषयत्त्वात् । तद्भूतं तदेव सिद्धस्वरूपं भूतं सत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकावृतस्य सद्भूततत्त्ववियोगात् । कर्ममलमलिनस्य ह्यात्मनो न भूतं रूपमुपलक्ष्यते । तद्विकारैरुपयमाणत्त्वात्सिद्धस्थरूपस्य तु निरुपद्रवत्त्वाद्भूतमेव Jain Education international For Private & Personal Use Only wwwjanary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy