________________
साधारणप्रभावं सुरा देवाः सिद्धा विद्यामन्त्रसिद्धादयो योगिनो योगवलसम्पन्नास्तैर्वन्धं वन्दनीयं स्तुत्यं, वरेण्यशब्देनाभिधेयं वाच्यं वरेण्यशब्दाभिधेयं च जिनेन्द्ररूपं ध्येयमित्यभिसम्बध्यते ॥४॥
उ० निर्वाणेत्यादि । निर्वाणसाधनं परमपदप्रापकं भुवि पृथिव्यां भव्यानां योग्यानामग्र्यं प्रधानमतुलमाहात्म्यमसाधारणप्रभावं सुरा देवाः सिद्धा विद्यामन्त्रसिद्धादयो योगिनो योगबलसम्पन्नास्तैर्वन्द्यं वन्दनीयं वरेण्यशब्दैः अर्हच्छम्भुबुद्धपरमेश्वरादिभिरभिधेयं वाच्यं च जिनेन्द्ररूपं ध्येयमिति महावाक्यसम्बन्धः॥४॥
एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराह ॥ परिणत एतस्मिन् सति सद्ध्याने क्षीणकिल्विषो जीवः। निर्वाणपदासन्नः शुक्लाभोगो विगतमोहः॥५॥
य. परिणते सात्मीभूते एतस्मिन्सति प्रस्तुते । सुध्याने शोभनध्याने । क्षीणकिल्बिषः क्षीणपापो जीव आत्मा निर्वादाणपदस्यासन्नः प्रत्यासत्तिमान् शुक्लाभोगः शुक्लज्ञानोपयोगो विगतमोहोऽपगतमोहनीयः ॥५॥
उ० एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराह । परिणत इत्यादि । परिणते प्राप्तप्रकर्षे एतस्मिन् प्रस्तुते
सद्ध्याने शोभनध्याने सति क्षीणकिल्बिषः क्षीणपापो जीव आत्मा निर्वाणपदस्यासन्नो निकटवर्ती शुक्लाभोगः शुक्लज्ञानोदिपयोगः विगतमोहोऽपगतमोहनीयः ॥ ५॥
चरमावश्चकयोगात्प्रातिभसञ्जाततत्त्वसंदृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ॥६॥ य. चरमावञ्चकयोगात्फलावञ्चकयोगात्सागुक्तात् प्रतिभा मतिस्तत्र भवं प्रातिभं प्रतिभैव वा प्रातिभं तेन सञ्जाता
Jain Education
NIbhal
For Private
Personal Use Only
A
lainelibrary.org