SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ ८३ ॥ Jain Education उ० तत्र जिनेन्द्ररूपमीदृशं ध्येयमित्याह । सिंहासनेत्यादि । सिंहासने देवनिर्मितसिंहोपलक्षितासने छत्रत्रयसहितक|ल्पपादपस्याधोऽधस्तान्निषण्णं सत्त्वानां प्राणिनामर्थ उपकारस्तस्मिन् सम्यक्प्रवृत्तं देशनया धर्मकथया कान्तं कमनीयमत्यन्तमतिशयेन ॥ २ ॥ पुनरपि कीदृक्तद्रूपमित्याह ॥ आधीनां परमौषधमव्याहतमखिलसम्पदां बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥ ३ ॥ ० आधीनां शारीरमानसानां पीडाविशेषाणां परमौषधं प्रधानौषधकल्पं तदपनेतृत्त्वेनाऽव्याहतमनुपहतमखिलसम्पदां सर्व्वसम्पत्तीनां वीजं कारणं चक्रादीनि यानि लक्षणानि चक्रस्वस्तिककमलकुलिशादीनि तैर्युतं समन्वितं सर्वोत्तमं च तत्पुण्यं च निम्मयते अनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्येति सर्वोत्तमपुण्यनिम्मितमित्यर्थः ॥ ३ ॥ उ० आधीनामित्यादि । आधीनां मानसीनां पीडानां परमौषधं तदपनेतृत्त्वेनाव्याहतमनुपहतमखिलसम्पदां सर्वसम्पत्तीनां वीजं कारणं चक्रादीनि यानि लक्षणानि चक्रस्वस्तिक कमलकुलिशादीनि तैर्युतं सहितं निम्मयतेऽनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्य तत् सर्वातिशयितादृष्टाकृष्टपरमाणुनिर्मितमित्यर्थः ॥ ३ ॥ तदेव विशिनष्टि ॥ निर्वाणसाधनं भुवि भव्यानामग्र्यमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्द्यं वरेण्यशब्दाभिधेयं च ॥४॥ ० निर्वाणसाधनं परमपदप्रापकं सुखसाधनं वा भुवि पृथिव्यां भव्यानां योग्यानामग्र्यं प्रधानमतुलमाहात्म्यमसा For Private & Personal Use Only टीकाद्वय समेतम्. ॥ ८३ ॥ jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy