SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ टीकाद्वयसमेतम्. श्रीषोडश- वोदयो यस्मिन्निति तत्तथा सदैवास्य योगस्य, न विद्यते त्यागो यस्य कथञ्चिदुपादेयत्वात्तदत्यागं त्यागायोचितं योग्यमप्र शान्तवाहितादोषात् अत्यागं च तत्त्यागोचितं च अत्यागत्यागोचितमेवमेतत्तु एतत्पुनः करणमभिसम्बध्यते स्वसमयेऽपि प्रकरणम्. स्वसिद्धान्तेऽपि मतमिष्टम् ॥ ७॥ " उ० उत्थान इत्यादि । उत्थाने चित्तदोषे सत्यप्रशान्तवाहितया निर्वेदाद्धेतोःकरणं निष्पादनमायतिमाश्रित्याऽकरणस्यैवोदयो यस्मिंस्तत्तथा, सदैवास्य योगस्य, कीदृशं तत्करणं अत्यागमशक्यत्यागं वाह्यप्रतिज्ञाभङ्गत्य लोकापवादहेतुत्वात्तस्य लच दुःसहत्वात्तथा त्यागायोचितं योग्यमप्रशान्तवाहितादोपविषमिश्रितत्वादेतत्त्वेतत्पुनः करणं खसमयेऽपि स्वसिद्धान्तेपि मतमभीष्टम् , अत एव गृहीतदीक्षस्य सर्वथा मूलोत्तरगुणनिर्वहणाभावे विधिना सुश्रावकाचारग्रहणमुपदश्यते अत्यागं कथंचिदुपादेयत्वात् त्यागोचितं च दोषत्त्वादिति व्याख्यायां तु भावविशेषकृतगुणदोषतुल्यभावो द्रष्टव्य इत्थमेव संविग्नपाक्षिकादिव्यवस्थासिद्धेरिति दिग् ॥ ७॥ भ्रान्तौ विभ्रमयोगान्न हि संस्कारः कृतेतरादिगतः। तदभावे तत्करणं प्रकान्तविरोध्यनिष्टफलम्॥८॥ | य. भ्रान्तो चित्तदोषे सति विभ्रमयोगान्मनोविभ्रमसम्बन्धान हि संस्कारो नैव वासनाविशेषः कृतेतरादिगतः इदं मिया कृतमितरदकृतमादिशब्दादिदं भयोच्चरितमिदमनुच्चरितमेतद्गत एतद्विषयः। न हि मनोविभ्रमे कृतेतरादिसंस्कारो भवति । तदभावे संस्काराभावे तत्करणं तस्य प्रस्तुतस्य योगस्य करणं प्रक्रान्तविरोधि प्रस्तुतयोगविरोध्यनिष्टफलमिष्टफ-| ४ालरहितम् ॥ ८॥ Jain Educaton n a For Private Personal Use Only KWiainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy