________________
श्रीपोडशप्रकरणम्.
11 02 11
26 ॥
Jain Education In
AJI
जायते, कुर्वाणोऽपि ततो न सुखं लभत इति । क्षेपोऽन्तरान्तरन्यत्र चित्तन्यासः । उत्थानं चित्तस्याप्रशान्तवाहिता मदनप्रभृतीनामुद्रेकान्मदावष्टब्धपुरुषवत् । भ्रान्तिरतस्मिंस्तद्रहरूपा शुक्तौ रजताध्यारोपवत् । अन्यमुत् प्रकृतकार्यान्यकार्यप्रीतिः । रुगू रोगः पीडा भङ्गो वाऽसङ्गः प्रकृतानुष्ठाने विहितेतरानुष्ठानप्रीत्यतिशयितप्रीतिः एतैर्युक्तानि हि संबद्धानि हि चित्तान्यष्ट प्रबन्धतः प्रवाहेन वर्जयेत्परिहरेन्मतिमान् बुद्धिमान् ॥ ३ ॥
खेदादश्चित्तदोषान् फलद्वारेणोपदर्शयन्नाह ॥
| खेदे दायभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ॥४॥
य० खेदे चित्तदोषे सति । दायभावादृढत्वाभावान्न प्रणिधानमेकाग्र्यमिह प्रस्तुते योगे सुन्दरं भवति । एतच्च प्रणिधानं इह योगे प्रवरं प्रधानं कृषिकर्म्मणि धान्यनिष्पत्तिफले सलिलवज्जलवज्ज्ञेयम् ॥ ४ ॥
उ० उक्तानेव खेदादींश्चित्तदोषान् फलद्वारा विवृण्वन्नाह । खेद इत्यादि । खेदे चित्तदोषे सति दायभावात् क्रियासमाप्तिव्यापिस्थैर्याभावान्न प्रणिधान मैकाग्र्यमिह प्रस्तुते योगे सुन्दरं प्रधानं भवति । एतच्च प्रणिधानमिह योगे प्रवरं प्रधानं फलासाधारणकारणमित्यर्थः । कृषिकर्मणि धान्यनिष्पत्तिफले सलिलवज्जलवद् ज्ञेयम् ॥ ४ ॥
उद्वेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ॥ ५ ॥ ० उद्वेगे चित्तदोषे विद्वेषाद्योगविषयतो विष्टिसमं राजविष्टिकल्पं करणमस्य योगस्य पापेन हेतुभूतेन एतच्चैवंविधं
For Private & Personal Use Only
टीकाद्वय
समेतम्.
11 12 11
Ainelibrary.org