________________
श्रीषोडश
प्रकरणम्
-
-
कस्य पुनरयमभ्यासः शुद्धो भवतीत्याह ।
टीकाद्वय अविराधनया यतते यस्तस्यायमिह सिद्धिमुपयाति । गुरुविनयश्रुतगर्भो मूलं चास्या अपि ज्ञेयः॥१४॥ आवर
तम. __य० विराधना अपराधासेवनं तन्निषेधादविराधनया हेतुभूतया यतते प्रयत्नं विधत्ते यः पुरुषस्तस्य प्रयतमानस्यायमभ्यास इह प्रस्तुते सिद्धिमुपयाति सिद्धिभाग्भवति । गुरुविनयः प्रागुक्तः श्रुतगर्भ आगमगर्भो मूलं च कारणं चास्या द्र अप्यविराधनाया ज्ञेयो ज्ञातव्यः ॥१४॥
उ० केन प्रकारेण कस्यायमभ्यासः शुद्ध्यतीत्याह । अविराधनयेत्यादि । अविराधनया अपराधपरिहारेण यः पुरुषो यतते प्रयत्नं विधत्ते तस्यायमभ्यास इह प्रक्रमे सिद्धिमुपयाति आज्ञाभङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्द्धकत्त्वादस्या अप्यविराधनाया मूलं कारणं गुरुविनयः श्रुतगर्भ आगमसहितो ज्ञेयस्तेनाज्ञास्वरूपज्ञानसंभवात् ॥ १४ ॥ । गुरुविनयस्य किं मूलमित्याह ॥ सिद्धान्तकथा सत्सङ्गमश्च मृत्युपरिभावनं चैव । दुष्कृतसुकृतविपाकालोचनमथ मूलमस्यापि ॥१५॥ | य० सिद्धान्तकथा स्वसमयकथा सत्सङ्गमश्च सत्पुरुषसंपर्कश्च । मृत्युपरिभावनं चैवावश्यंभावी मृत्युरिति यथोक्तं "नरेन्द्रचन्द्रेन्द्रदिवाकरेषु तिर्यङमनुष्यामरनारकेषु । मुनीन्द्रविद्याधरकिन्नरेषु स्वच्छन्दलीलाचरितो हि मृत्युः” । दुष्कृतानां भा॥७६॥ पापानां सुकृतानां च पुण्यानां विपाकोऽनुभावस्तदालोचनं तद्विचारणं हेतुफलभावद्वारेण अथानन्तरं मूलं कारणमस्यापि | गुरुविनयस्य सर्वमेतत्समुदितम् ॥१५॥
amEducation international
For Private
Personal Use Only