SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम् - - कस्य पुनरयमभ्यासः शुद्धो भवतीत्याह । टीकाद्वय अविराधनया यतते यस्तस्यायमिह सिद्धिमुपयाति । गुरुविनयश्रुतगर्भो मूलं चास्या अपि ज्ञेयः॥१४॥ आवर तम. __य० विराधना अपराधासेवनं तन्निषेधादविराधनया हेतुभूतया यतते प्रयत्नं विधत्ते यः पुरुषस्तस्य प्रयतमानस्यायमभ्यास इह प्रस्तुते सिद्धिमुपयाति सिद्धिभाग्भवति । गुरुविनयः प्रागुक्तः श्रुतगर्भ आगमगर्भो मूलं च कारणं चास्या द्र अप्यविराधनाया ज्ञेयो ज्ञातव्यः ॥१४॥ उ० केन प्रकारेण कस्यायमभ्यासः शुद्ध्यतीत्याह । अविराधनयेत्यादि । अविराधनया अपराधपरिहारेण यः पुरुषो यतते प्रयत्नं विधत्ते तस्यायमभ्यास इह प्रक्रमे सिद्धिमुपयाति आज्ञाभङ्गभीतिपरिणामस्य तथाविधजीववीर्यप्रवर्द्धकत्त्वादस्या अप्यविराधनाया मूलं कारणं गुरुविनयः श्रुतगर्भ आगमसहितो ज्ञेयस्तेनाज्ञास्वरूपज्ञानसंभवात् ॥ १४ ॥ । गुरुविनयस्य किं मूलमित्याह ॥ सिद्धान्तकथा सत्सङ्गमश्च मृत्युपरिभावनं चैव । दुष्कृतसुकृतविपाकालोचनमथ मूलमस्यापि ॥१५॥ | य० सिद्धान्तकथा स्वसमयकथा सत्सङ्गमश्च सत्पुरुषसंपर्कश्च । मृत्युपरिभावनं चैवावश्यंभावी मृत्युरिति यथोक्तं "नरेन्द्रचन्द्रेन्द्रदिवाकरेषु तिर्यङमनुष्यामरनारकेषु । मुनीन्द्रविद्याधरकिन्नरेषु स्वच्छन्दलीलाचरितो हि मृत्युः” । दुष्कृतानां भा॥७६॥ पापानां सुकृतानां च पुण्यानां विपाकोऽनुभावस्तदालोचनं तद्विचारणं हेतुफलभावद्वारेण अथानन्तरं मूलं कारणमस्यापि | गुरुविनयस्य सर्वमेतत्समुदितम् ॥१५॥ amEducation international For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy