________________
पुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् । १। मैत्र्यादियुक्तं विषयेषु चेतः प्रभावव-| ओर्यसमन्वितं च । द्वन्द्वैरधृष्यत्त्वमभीष्टलाभो जनप्रियत्त्वं च तथापरं स्यादिति” ॥ १२॥
अभ्यासाक्रमेण परिणमन्तीत्युक्तं स कथं शुद्धः केषां च भवतीत्याह ॥ अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम्॥१३॥ ___य० अभ्यासोऽपि परिचयोऽपि प्रायो बाहुल्येन प्रभूतजन्मानुगोऽनेकजन्मानुगतो भवति जायते शुद्धो निर्दोषः कुलयोग्यादीनां गोत्रयोगिव्यतिरिक्तानां कुलयोगिप्रवृत्तचक्रप्रभृतीनामिह प्रक्रमे तासां मैत्र्यादीनां मूलाधानं मूलस्थापनं, बीजन्यासस्तद्युक्तानां कुलयोगिलक्षणं चेदं । "ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥१॥ सामान्येनोत्तमा भव्या गोत्रयोगिनः सर्वत्राद्वेषिणश्चैते । गुरुदेवद्विजप्रियाः॥२॥ दयालयो विनीताश्च बोधवन्तो जितेन्द्रिया" इत्याद्यभिधानात् ॥ १३ ॥
उ. अभ्यासक्रमेण मैत्र्यादिपरिणतिर्भवतीत्युक्तं, स कथं शुद्धः केषां च स्यादित्याह । अभ्यासोऽपीत्यादि । अभ्या18 सोऽपि परिचयोऽपि प्रायो बाहुल्येन प्रभूतजन्मानुगो बहुतरभवानुवृत्तः शुद्धो निर्दोषो भवति शतक्षारपुटशोध्यरत्नन्या
येन कुलयोग्यादीनां गोत्रयोगिव्यतिरिक्तानां कुलयोगिप्रवृत्तचक्रप्रभृतीनामिह प्रक्रमे तासां मैत्र्यादीनां मूलाधानं मार्गानुसारिक्रियाजनितपुण्यानुबन्धिपुण्यलक्षणवीजन्यासस्तयुक्तानां तत्र गोत्रयोगिनः “सामान्येनोत्तमा भव्याः सर्वत्राद्वेषिणः।” कुलयोगिनो “ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये।" प्रवृत्तचक्राश्च प्रवृत्तरात्रिन्दिवानुष्ठानसमूहा ज्ञेयाः॥१३॥
For Private
Jan Educational
Kalinelibrary.org
Personal use only