SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् । १। मैत्र्यादियुक्तं विषयेषु चेतः प्रभावव-| ओर्यसमन्वितं च । द्वन्द्वैरधृष्यत्त्वमभीष्टलाभो जनप्रियत्त्वं च तथापरं स्यादिति” ॥ १२॥ अभ्यासाक्रमेण परिणमन्तीत्युक्तं स कथं शुद्धः केषां च भवतीत्याह ॥ अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम्॥१३॥ ___य० अभ्यासोऽपि परिचयोऽपि प्रायो बाहुल्येन प्रभूतजन्मानुगोऽनेकजन्मानुगतो भवति जायते शुद्धो निर्दोषः कुलयोग्यादीनां गोत्रयोगिव्यतिरिक्तानां कुलयोगिप्रवृत्तचक्रप्रभृतीनामिह प्रक्रमे तासां मैत्र्यादीनां मूलाधानं मूलस्थापनं, बीजन्यासस्तद्युक्तानां कुलयोगिलक्षणं चेदं । "ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥१॥ सामान्येनोत्तमा भव्या गोत्रयोगिनः सर्वत्राद्वेषिणश्चैते । गुरुदेवद्विजप्रियाः॥२॥ दयालयो विनीताश्च बोधवन्तो जितेन्द्रिया" इत्याद्यभिधानात् ॥ १३ ॥ उ. अभ्यासक्रमेण मैत्र्यादिपरिणतिर्भवतीत्युक्तं, स कथं शुद्धः केषां च स्यादित्याह । अभ्यासोऽपीत्यादि । अभ्या18 सोऽपि परिचयोऽपि प्रायो बाहुल्येन प्रभूतजन्मानुगो बहुतरभवानुवृत्तः शुद्धो निर्दोषो भवति शतक्षारपुटशोध्यरत्नन्या येन कुलयोग्यादीनां गोत्रयोगिव्यतिरिक्तानां कुलयोगिप्रवृत्तचक्रप्रभृतीनामिह प्रक्रमे तासां मैत्र्यादीनां मूलाधानं मार्गानुसारिक्रियाजनितपुण्यानुबन्धिपुण्यलक्षणवीजन्यासस्तयुक्तानां तत्र गोत्रयोगिनः “सामान्येनोत्तमा भव्याः सर्वत्राद्वेषिणः।” कुलयोगिनो “ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये।" प्रवृत्तचक्राश्च प्रवृत्तरात्रिन्दिवानुष्ठानसमूहा ज्ञेयाः॥१३॥ For Private Jan Educational Kalinelibrary.org Personal use only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy