________________
श्रीषोडश-
टीकाद्वयसमेतम्.
प्रकरणम्.
प्रकरणमुपायः उपेयं तु तदर्थपरिज्ञानमुपायोपेयलक्षणश्च संबंधस्तर्कानुसारिणः प्रति । उक्तंच । शास्त्रं प्रयोजनं चेति |संबंधस्याश्रयावुभौ । तदुक्त्यांतर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ॥१॥ ___ समयानुसारिणस्त्वंगीकृत्य गुरुपर्वक्रमलक्षणः । अभिधेयं तु सद्धर्मपरीक्षकादयो भावाः प्रकरणप्रतिपाद्याः। किमर्थं चेदं प्रयोजनादित्रयं प्रतिपाद्यते, शिष्यश्रवणप्रवृत्त्यर्थ । यथोक्तं प्रेक्षावतां प्रवृत्त्यर्थ फलादित्रितयं स्फुटं। मंगलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये इति ॥१॥
॥श्रीमदुपाध्यायकृतटीकायुक्त श्रीषोडशकम् ॥ ॐ ऐंद्रश्रेणिनतं वीरं नत्वास्माभिर्विधीयते । व्याख्या षोडशकग्रंथे संक्षिप्तार्थावगाहिनी ॥१॥ तत्रादाविदमार्यासूत्रं प्रणिपत्येत्यादि । प्रणिपत्य नमस्कृत्य जिनं जितरागादिदोषं वीरं वर्द्धमानस्वामिनं सद्धर्मपरीक्षको बालादिभेदेन त्रिविधस्तदादयो ये भावास्तेषां लिंगादिभेदतः लिंगादिभेदमाश्रित्य किंचिदल्पं स्वरूपमितिशेषः । समासेन मितशब्देन वक्ष्येऽभिधास्यामि ॥१॥
सद्धर्मपरीक्षकस्य त्रिविधस्य व्यापारमुपदर्शयति । वालः पश्यति लिंगं मध्यमबुद्धिर्विचारयति वृत्तम् ॥ आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ॥२
य. बालो विशिष्टविवेकविकलो लिंगं वेषमाकारं बाह्यं पश्यति प्रधानेन । धार्थिनोऽपि तस्य तत्रैव भूयसा रुचिप्रवृत्तेः।
॥१॥
Jain Education international
For Private
Personal Use Only
wwwzjainelibrary.org