________________
| यः इत्येवमुक्तप्रकारेण चेष्टावतः साधुचेष्टायुक्तस्य उच्चैरत्यर्थ विशुद्धभावस्य विशुद्धाध्यवसायस्य सद्यतेः सत्साधोः क्षिप्रमचिरेणैव मैत्रीकरुणामुदितोपेक्षाः पूर्वोक्ताश्चतस्रो भावनाः किल सिद्धिमुपयान्ति किलेत्याप्तागमवादो निष्पत्तिं प्रतिलभन्ते ॥७॥ | उ० उक्ता साधुसच्चेष्टाऽथ तद्वतो मैच्यादिसिद्धिमाह । इतीत्यादि । इत्युक्तप्रकारेण चेष्टावतः प्रवृत्तिमत उच्चैरत्यर्थ विशुद्धयोगस्य विशुद्धभावस्य सद्यतेरप्रमत्तसाधोः क्षिप्रमचिरेणैव मैत्रीकरुणामुदितोपेक्षाः पूर्वोक्ताश्चतस्रो भावनाः सिद्धिमुपयान्ति सिद्धत्त्वाख्यं विशेष लभन्ते किलेत्याप्तागमवादः ॥७॥
अधुनैतद्गतमेवाह ॥ एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतस्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः॥८॥
य० एता मैत्राद्याश्चतुविधाश्चतुष्प्रकाराः खलुशब्दो वाक्यालङ्कारे । भवन्ति जायन्ते । सामान्यतः सामान्येन चतस्रोऽपि प्रस्तुताः । एतासां भावपरिणतिर्विशिष्टस्वरूपलाभस्तस्यां सत्यामन्ते पर्यवसाने प्रकर्षप्राप्तौ मुक्तिनिवृत्तिने तत्रैतास्तस्यां मुक्ती नैताः सम्भवन्ति सांसारिकभावोत्तीर्णरूपत्वान्मुक्तेः॥८॥ ___उ० एतद्गतमेव विशेषमाह एता इत्यादि एता मैत्र्याद्याश्चतुर्विधाश्चतुर्भेदाः । खलुर्वाक्यालङ्कारे भवन्ति सामान्यतः सामान्येन चतस्रोऽपि प्रस्तुताः एतासां भावपरिणतौ विशिष्टस्वरूपलाभेऽन्ते सर्वोत्कर्षे सति मुक्तिनिवृत्तिर्भवति तत्र मुतावेता मैच्याद्या न सम्भवन्ति मुक्तेः सांसारिकभावोत्तीर्णरूपत्त्वात् ॥८॥
श्रीषो. १३
Jain Educaton
n
al
For Private
Personal Use Only
Mainelibrary.org