________________
श्रीषोडश
टोकाद्वय
ल
प्रकरणम्.
समेतम्.
॥७२॥
यतेः साधोः परार्थकरणं ज्ञेयं यतिना गृह्यमाणस्याहारवस्त्रपात्रादेदातुः पुण्यनिवन्धनत्त्वेन परोपकारहेतुत्त्वाद्विशुद्धयोगप्रवृत्तेश्चोचितप्रवृत्तिहेतुसामायिकशक्त्या तदर्थना नियतत्त्वादिति द्रष्टव्यम् ॥५॥ | इति कर्त्तव्यतामाह ॥ सर्वत्रानाकुलता यतिभावाव्ययपरा समासेन । कालादिग्रहणविधौ क्रियेतिकर्तव्यता भवति ॥६॥ ___ य. सर्वत्र सर्वस्मिन्ननाकुलता निराकुलता अत्त्वरा यतेर्भावः सामायिकरूपस्तस्याऽव्ययपरा व्ययाभावनिष्ठा । अनाकुलतया यतिभावाव्ययपरा न किञ्चिद्यतिभावायेत्यपगच्छतीति कृत्वा तथोच्यते । विशेष्यत्त्वात् क्रियाऽभिसम्बध्यते । समासेन सङ्केपेण कालादिग्रहणविधौ कालस्वाध्यायादिग्रहणविधिविषया। क्रिया चेष्टा स्वशास्त्रप्रसिद्धा इतिकर्तव्यता भवति इत्येवंरूपा कर्तव्यानां भावः कर्त्तव्यतोच्यते ॥ ६॥ | उ० इतिकर्तव्यतामाह । सर्वेत्यादि । सर्वत्र सर्वस्मिन् कालादिग्रहणविधी कालस्वाध्यायादिग्रहणाचारे कालविभागप्रतिनियते क्रिया योगप्रवृत्तिः समासेन सङ्केपेणेतिकर्तव्यता भवति रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्येतिकर्तव्यतापदार्थत्त्वात्कीदृशी साऽनाकुलतयाऽत्वरया यतिभावस्य सामायिकरूपस्याव्ययपराऽव्यपगमनिष्ठा बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्त्वलक्षणो यतिभावो व्येतीत्येतद्विशेषणमुक्तम् ॥ ६॥
उक्ता साधुसच्चेष्टाऽधुना तद्वतो मैत्र्यादिसिद्धिमाह ॥ इति चेष्टावत उच्चैर्विशुद्धभावस्य सद्यतेः क्षिप्रम्। मैत्रीकरुणामुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥७॥
॥७२॥
Jain Education HAI
For Private
Personal Use Only
Kajainelibrary.org
स्कू