SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Jain Education शास्त्रेषु । यथोक्तम् । “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि " । (पातञ्जलयो. पा २ -२९ ) ॥४॥ उ० योगाभ्यासमाह । स्थानेत्यादि । स्थीयते अनेनेति स्थानमासनविशेषः कायोत्सर्गपर्यङ्कबन्धादिरूपः । उर्णः शब्दः । | अर्थस्तदभिधेयमालम्बनं बाह्यो विषयः प्रतिमादिस्तस्मादालम्बनादन्योऽनालम्बन इति यावत् तेषां परिभावनं सर्व्वतोऽभ्यसनं सम्यक् समीचीनं परं तत्त्वं मोक्षलक्षणं योजयति यत्तत्तथा एतद् योगाभ्यास इति तत्त्वविदो विदन्ति योगस्य ध्यानरूपस्याभ्यास इति कृत्वा । यदि चित्तवृत्तिनिरोधो योगलक्षणं तदा स्थानादीनां योगाङ्गत्वेपि योगत्त्वोपचारो यदि च मोक्षयोजकव्यापारित्वमात्रं तदा नोपचार इति ध्येयम् ॥ ४ ॥ परार्थकरणमाह ॥ विहितानुष्ठान परस्य तत्त्वतो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्व्वं परार्थकरणं यतेर्ज्ञेयम् ॥ ५ ॥ ० विहितानुष्ठान परस्य शास्त्रविहितासेवनपरस्य तत्त्वतः परमार्थेन योगशुद्धिसचिवस्य मनोवाक्कायविशुद्धिसहितस्य भिक्षाटनादि भिक्षाटनवस्त्रपात्रेषणादि सर्व्वमनुष्ठानं परार्थकरणं परोपकारकरणं यतेः साधोज्ञेयं ज्ञातव्यं भवत्याहारवस्त्रपात्रादि यतिना गृह्यमाणस्य दातॄणां पुण्यबन्धनिमित्तत्त्वात् तस्य च साधुहेतुकत्त्वादिति ॥ ५ ॥ उ० परार्थकरणमाह । विहितेत्यादि । विहितं शास्त्रोक्तं यदनुष्ठानं तत्परस्य तन्निष्ठस्य तत्त्वतः परमार्थेन योगशुद्धि| सचिवस्य विशुद्ध मनोवाक्काययोगस्य भिक्षाटनादि आहारैषणादि आदिना वस्त्रपात्रेषणादिग्रहः सर्व्वं निरवशेषमनुष्ठानं For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy