SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आज्ञानियोगः शासनं यथा राजाज्ञा राजशासनं तस्यां योग उत्साहस्तया वा आज्ञया योगः सम्बन्धः। आज्ञा दत्तां न विफलीकर्तुमिच्छति । तत्सत्यकरणता चेति तेषां गुरूणां सत्यकरणता यत्तैरुक्तं तत्तथैव तेषु विद्यमानेषु स्वर्भूयमापन्नेषु वा सम्पादयत्येवं तद्वचः सत्यं कृतं भवति । इति गुरुविनयः, एवमेते सर्वेऽपि प्रकारा औचित्याद्गुरुवृत्त्यादयो गुरुविनयो| भवति प्रागुक्तः ॥२॥ __उ० तत्र गुरुविनयस्वरूपमाह । औचित्यादित्यादि । औचित्यादृद्धभूमिकापेक्षया गुरुवृत्तिगुरुविषयः स्वजनवैयावृत्त्यप्र|तियोगित्त्वसम्बन्धेन गुरुवृत्तिर्वा बहुमान आन्तरःप्रीतिविशेषो गुणरागात्मा न मोहोदयात् मोहो हि सत्स(स)ङ्गप्रतिपत्तिरूपः हा शास्त्रे निवार्यते गुरुषु गौतमस्नेहप्रतिवन्धन्यायन तस्य मोक्षं प्रत्यनुपकारकत्वात् मोक्षानुकूलस्य तु गुरुभावप्रतिबन्धस्यानिभाषेधात्ततः सकलकल्याणसिद्धेः तथा तेषु गुरुषु कृतज्ञताचित्तं यथास्मास्वनुग्रहप्रवृत्तैर्भगवद्भिः स्वखेदमनपेक्ष्य रात्रिन्दिवं महान् प्रयासः शास्त्राध्यापनादौ कृत इति । तथाज्ञया गुरुनिर्देशेन योगः कार्यव्यापकत्त्वसम्बन्धः सर्वत्र कार्य गुज्ञिापुदरस्कारित्त्वमितियावत् सत्यं च तत्करणं च सत्त्यकरणं तस्याज्ञायोगस्य सत्त्यकरणं तत्सत्त्यकरणं तदेव तत्ता स्वार्थ तलू आज्ञाफलसम्पादकत्वमितियावदित्येष सर्वोऽपि गुरुविनयः गुरुप्रीत्यर्थबाह्यव्यापारत्त्वात् ॥२॥ का अधुना स्वाध्यायमाह ॥ यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशस्तत्वाध्यायो विनिर्दिष्टः ॥३॥ य० यत्तु यत्पुनः खलुशब्दो वाक्यालङ्कारे वाचनादेर्वाचनाप्रश्नानुप्रेक्षादेरासेवनमभिव्याप्त्या मर्यादया वा प्रवचनो RSSCRACKS Jain Education For Private Personal Use Only SXTainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy