________________
आज्ञानियोगः शासनं यथा राजाज्ञा राजशासनं तस्यां योग उत्साहस्तया वा आज्ञया योगः सम्बन्धः। आज्ञा दत्तां न विफलीकर्तुमिच्छति । तत्सत्यकरणता चेति तेषां गुरूणां सत्यकरणता यत्तैरुक्तं तत्तथैव तेषु विद्यमानेषु स्वर्भूयमापन्नेषु वा सम्पादयत्येवं तद्वचः सत्यं कृतं भवति । इति गुरुविनयः, एवमेते सर्वेऽपि प्रकारा औचित्याद्गुरुवृत्त्यादयो गुरुविनयो| भवति प्रागुक्तः ॥२॥ __उ० तत्र गुरुविनयस्वरूपमाह । औचित्यादित्यादि । औचित्यादृद्धभूमिकापेक्षया गुरुवृत्तिगुरुविषयः स्वजनवैयावृत्त्यप्र|तियोगित्त्वसम्बन्धेन गुरुवृत्तिर्वा बहुमान आन्तरःप्रीतिविशेषो गुणरागात्मा न मोहोदयात् मोहो हि सत्स(स)ङ्गप्रतिपत्तिरूपः हा शास्त्रे निवार्यते गुरुषु गौतमस्नेहप्रतिवन्धन्यायन तस्य मोक्षं प्रत्यनुपकारकत्वात् मोक्षानुकूलस्य तु गुरुभावप्रतिबन्धस्यानिभाषेधात्ततः सकलकल्याणसिद्धेः तथा तेषु गुरुषु कृतज्ञताचित्तं यथास्मास्वनुग्रहप्रवृत्तैर्भगवद्भिः स्वखेदमनपेक्ष्य रात्रिन्दिवं
महान् प्रयासः शास्त्राध्यापनादौ कृत इति । तथाज्ञया गुरुनिर्देशेन योगः कार्यव्यापकत्त्वसम्बन्धः सर्वत्र कार्य गुज्ञिापुदरस्कारित्त्वमितियावत् सत्यं च तत्करणं च सत्त्यकरणं तस्याज्ञायोगस्य सत्त्यकरणं तत्सत्त्यकरणं तदेव तत्ता स्वार्थ तलू
आज्ञाफलसम्पादकत्वमितियावदित्येष सर्वोऽपि गुरुविनयः गुरुप्रीत्यर्थबाह्यव्यापारत्त्वात् ॥२॥ का अधुना स्वाध्यायमाह ॥ यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशस्तत्वाध्यायो विनिर्दिष्टः ॥३॥ य० यत्तु यत्पुनः खलुशब्दो वाक्यालङ्कारे वाचनादेर्वाचनाप्रश्नानुप्रेक्षादेरासेवनमभिव्याप्त्या मर्यादया वा प्रवचनो
RSSCRACKS
Jain Education
For Private Personal Use Only
SXTainelibrary.org