________________
G
श्रीषोडश
परथयोयमपि वक्ष्यमयावदितव्या साधयति । गुरुविन
टीकाद्वय. समेतम्.
प्रकरणम्.
य० गुरुविनयो वक्ष्यमाणः शोभनमभिव्याप्त्याऽध्ययनं स्वाध्यायः स्वकीयमध्ययन वा अयमभिधास्यमान एव योगो ध्यानं तस्याऽभ्यासः परिचयोयमपि वक्ष्यमाणस्वरूप एव । परस्यार्थ उपकारस्तत्करणं च वक्ष्यमाणं इति कर्त्तव्यतया
अभिधायिष्यमाणस्वरूपया सह सार्द्ध विज्ञेया वेदितव्या साधूनां सच्चेष्टा साधुसच्चेष्टा ॥१॥ | उ० दीक्षितः साधुः सच्चेष्टां सम्यक्करोतीत्युक्तं तामेवोपदर्शयति । गुरुविनय इत्यादि । गुरुविनयादिरूपा पञ्चविधा साधूनां सच्चेष्टा शोभनबाह्यव्यापाररूपा विज्ञेया ॥१॥
गुरुविनयस्वरूपमाह ॥ औचित्त्याद्गुरुवृत्तिर्वहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥ २॥
य. औचित्त्यादौचित्त्येन पुरुषभूमिकापेक्षया गुरुवृत्तिगुरुषु वर्त्तनं वैयावृत्त्यद्वारेण बहुमान आन्तर प्रीतिविशेषो भावप्रतिबन्धः सदन्तःकरणलक्षणो न मोहो मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते । गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन तस्य मोक्षं प्रत्यनुपकारकत्वात् । मोक्षानुकूलस्य तु भावप्रतिवन्धस्यानिषेधात्ततः सकलकल्याणसिद्धेः यो हि गुरुकृतमुपकारमात्मविषयं विशिष्टविवेकसम्पन्नतया जानाति । यथाऽस्मास्वनुग्रहप्रवृत्तः स्वकीयक्लेशनिरपेक्षतया रात्रिन्दिवं महान् प्रयासः शास्त्राध्ययनपरिज्ञानविषयः प्रभूतं कालं यावत्कृत इति स कृतज्ञ उच्यतेऽथवाल्पमप्युपकारं भूयांसं मन्यतेऽथवा कृताकृतयोलोकप्रसिद्धयोबिभागेन कृतस्य मतिपाटवाद्विशेषविषयं स्वरूपं परिच्छिनत्ति, न पुनर्जडतया कृतमपि साक्षात्प्रणालिकया वा न वेत्ति ततस्तद्भावः कृतज्ञता तेषु गुरुषु कृतज्ञतासहितं चित्तं तत्कृतज्ञताचित्तं । आज्ञायोगः
SCO
Jain Education International
For Private
Personal Use Only
wwwjanary.org