SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ नानिश्चितं संवेदनमात्रं तत्त्वपरामर्शशून्यमस्पर्शाख्यं ज्ञानमित्यर्थः । वन्ध्यमपि विफलमपि स्यादेतत् संवेदनमात्रं स्पर्शस्तु स्पर्शः पुनरक्षेपेणाविलम्वेन तत् स्वकार्य फलं ददाति यः स तथा । अयमनयोः स्पर्शान्यज्ञानयोर्विशेषः ॥१५॥ संवेगस्पर्शयोगेन दीक्षावान्यत्करोति तदाह ॥ व्याध्यभिभूतो यद्वन्निविण्णस्तेन तक्रियां यत्नात् । सम्यकरोति तद्वदीक्षित इह साधुसच्चेष्टाम्॥१६॥१२ य० व्याधिना कुष्ठादिनाऽभिभूतो ग्रस्तो यद्वद्यथा । निविण्णो निर्वेदं ग्राहितस्तेन व्याधिना तक्रियां तचिकित्सां। व्याधिप्रतीकाररूपां यत्नाद्यनेन, सम्यक्करोति विधत्ते, तद्वत्तथा दीक्षित इह प्रक्रमे साधूनां सच्चेष्टा विनयादिरूपा तां साधुसच्चेष्टाम् ॥ १६ ॥१२॥ | उ० संवेगस्पर्शयोगेन परिणतदीक्षाभावो यत्करोति तदाह । व्याधीत्यादि । व्याधिना कुष्ठादिनाऽभिभूतो ग्रस्तो यद्वा निविण्णो निर्वेदं ग्राहितस्तेन व्याधिना तस्य व्याधेः क्रियां प्रतिक्रियां यत्नादादरात्करोति तदाह सम्यगवैपरीत्येन तद्ध|त्तथा दीक्षित इह प्रक्रमे साधूनां सच्चेष्टां विनयादिरूपाम् ॥ १६ ॥१२॥ ॥इति द्वादशं षोडशकम् ॥ साधुसच्चेष्टां सम्यक्करोतीत्युक्तं तामेवोपदर्शयितुमाह ॥ गुरुविनयः स्वाध्यायो योगाभ्यासः परार्थकरणं च । इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टा ॥ १॥ Jain Education anal For Private & Personal Use Only D ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy