________________
श्रीषोडश
प्रकरणम्.
स्थानं विशिष्टपुरुषावस्थारूपमाचार्यत्त्वादि। कीर्तिश्चारोग्यं च ध्रुवं च पदं च कीर्त्यारोग्यध्रुवपदानि तेषां सम्प्राप्तिरपूर्वला- टीकाद्वयभस्तस्या अप्राप्तिपूर्विकायाः प्राप्तेः सूचकानि गमकानि नियमेनावश्यन्तया । नामस्थापनाद्रव्यभावरूपाण्याचार्याः पूज्या 8 वदन्ति ब्रुवते । तत्तस्मात्तेषु नामादिषु यतितव्यं यत्नो विधेयः । इह चेदं तात्पर्य्यमवसेयमन्वर्थनाम्नो हि कीर्तनमात्रादेवी
समेतम्. शब्दार्थप्रतिपत्तेर्विदुषां प्राकृतजनस्य च मनःप्रसादात्कीर्तिराविर्भवति । यथा सुधर्मभद्रबाहुस्वामिप्रभृतीनामुत्तमपुरुषाणां प्रबचने कीर्तिरुदपादि । स्थापनाप्याकारवती रजोहरणमुखवस्त्रिकादिधारणद्वारेण भावगर्भप्रवृत्त्या आरोग्यमुप-18 जनयति द्रव्यमप्याचारादिश्रुतं सकलसाधुक्रिया चाभ्यस्यमाना व्रतस्थैर्योपपत्तये प्रभवति । भात्रोऽपि सम्यग्दर्शनादिरूपः पूर्वोक्तपदावाप्तये सम्पद्यते । नहि विशिष्टभावमन्तरेणागमोक्तविशिष्टपदावाप्तिभावतो भवति अथवा सामान्येनैव कीारोग्यमोक्षसम्प्राप्तेः सूचकानि साण्येव नामादीनि ॥९॥ | उ० एवं नामन्यासस्य दीक्षानिमित्तत्त्वं साधितं स्थापनादिन्यासस्य तु तत्त्वेऽविप्रतिपत्तिरेवेति नामादिचतुष्टयन्यासस्य दीक्षात्वात्पृथक्फलप्रदर्शनपूर्व तत्रैव यलोपदेशमाह । कीतीत्यादि । कीर्तिः श्लाघाऽऽरोग्यं नीरुजत्त्वं प्राक्तनसहजोत्पातिकरोगविरहात ध्रुवं स्थैर्य भावप्रधाननिर्देशात्। पदं विशिष्टपुरुषावस्थारूपमाचार्यत्वादि तेषां सम्प्राप्तिरप्राप्तिपूर्विका प्राप्ति|स्तस्याः सूचकानि गमकानि नियमेनावश्यन्तया नामादीनि नामस्थापनाद्रव्यभावरूपाण्याचार्याः पूज्या वदन्ति तत्तस्मात्तेषु ।। नामादिषु यतितव्यं तदर्थानुकूल्येनात्यादरो विधेयः । अयं भावः । अन्वर्थनाम्नो हि कीर्तनमात्रादेव शब्दार्थप्रतीतेर्वि- ॥६ ॥ दुषां प्राकृतजनस्य च मनःप्रसादात् बहुजनकृतगुणप्रवादरूपा कीर्तिराविभवति यथा सुधम्मभद्रबाहुप्रभृतीनां स्थाप
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org