SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. स्थानं विशिष्टपुरुषावस्थारूपमाचार्यत्त्वादि। कीर्तिश्चारोग्यं च ध्रुवं च पदं च कीर्त्यारोग्यध्रुवपदानि तेषां सम्प्राप्तिरपूर्वला- टीकाद्वयभस्तस्या अप्राप्तिपूर्विकायाः प्राप्तेः सूचकानि गमकानि नियमेनावश्यन्तया । नामस्थापनाद्रव्यभावरूपाण्याचार्याः पूज्या 8 वदन्ति ब्रुवते । तत्तस्मात्तेषु नामादिषु यतितव्यं यत्नो विधेयः । इह चेदं तात्पर्य्यमवसेयमन्वर्थनाम्नो हि कीर्तनमात्रादेवी समेतम्. शब्दार्थप्रतिपत्तेर्विदुषां प्राकृतजनस्य च मनःप्रसादात्कीर्तिराविर्भवति । यथा सुधर्मभद्रबाहुस्वामिप्रभृतीनामुत्तमपुरुषाणां प्रबचने कीर्तिरुदपादि । स्थापनाप्याकारवती रजोहरणमुखवस्त्रिकादिधारणद्वारेण भावगर्भप्रवृत्त्या आरोग्यमुप-18 जनयति द्रव्यमप्याचारादिश्रुतं सकलसाधुक्रिया चाभ्यस्यमाना व्रतस्थैर्योपपत्तये प्रभवति । भात्रोऽपि सम्यग्दर्शनादिरूपः पूर्वोक्तपदावाप्तये सम्पद्यते । नहि विशिष्टभावमन्तरेणागमोक्तविशिष्टपदावाप्तिभावतो भवति अथवा सामान्येनैव कीारोग्यमोक्षसम्प्राप्तेः सूचकानि साण्येव नामादीनि ॥९॥ | उ० एवं नामन्यासस्य दीक्षानिमित्तत्त्वं साधितं स्थापनादिन्यासस्य तु तत्त्वेऽविप्रतिपत्तिरेवेति नामादिचतुष्टयन्यासस्य दीक्षात्वात्पृथक्फलप्रदर्शनपूर्व तत्रैव यलोपदेशमाह । कीतीत्यादि । कीर्तिः श्लाघाऽऽरोग्यं नीरुजत्त्वं प्राक्तनसहजोत्पातिकरोगविरहात ध्रुवं स्थैर्य भावप्रधाननिर्देशात्। पदं विशिष्टपुरुषावस्थारूपमाचार्यत्वादि तेषां सम्प्राप्तिरप्राप्तिपूर्विका प्राप्ति|स्तस्याः सूचकानि गमकानि नियमेनावश्यन्तया नामादीनि नामस्थापनाद्रव्यभावरूपाण्याचार्याः पूज्या वदन्ति तत्तस्मात्तेषु ।। नामादिषु यतितव्यं तदर्थानुकूल्येनात्यादरो विधेयः । अयं भावः । अन्वर्थनाम्नो हि कीर्तनमात्रादेव शब्दार्थप्रतीतेर्वि- ॥६ ॥ दुषां प्राकृतजनस्य च मनःप्रसादात् बहुजनकृतगुणप्रवादरूपा कीर्तिराविभवति यथा सुधम्मभद्रबाहुप्रभृतीनां स्थाप Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy