________________
-
-
श्रीषोडश
• प्रकरणम्.
विकारेण मनोविभ्रमदोषेण समन्वितः पुरुष एवं ग्रहगृहीतरीत्यात्मानमकृतार्थ सन्तं कृतार्थं पश्यति किम्भूतं तस्य कृता- टीकाद्वयर्थस्य व्यत्ययेन यानि लिङ्गानि तेषु रतो यः स तथा तम् । अनेन वस्तुवृत्त्याकृतार्थत्त्वमेवाह विपर्यायदर्शने को हेतुरत्राह । इत्यमुना गुर्वनधीनतादिलक्षणेन प्रकारेण तस्य मोहविकारस्य ग्रहः कर्मशक्तिरूपेणात्मन्युपादानं तत एव कृतार्थमिति
समेतम्. पश्यतीतियोजनायां चेत्युक्तत्त्वेन प्रथमापत्तिः समाधेया ॥ १४ ॥
ज्ञानविपर्यययोः स्वाम्युपदर्शनार्थमिदं कारिकाद्वयमाह ॥ सम्यग्दर्शनयोगाज् ज्ञानं तदन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च ॥ १५॥ लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञेयः॥१६॥११ । l य० सम्यग्दर्शनयोगात्तत्त्वार्थश्रद्धानसम्बन्धाज्ज्ञानं सम्यग्ज्ञानं, तत्सम्यग्दर्शनं ग्रन्थिभेदतो ग्रन्थिभेदात्,परमं प्रधान स्वरूपतो वर्त्तते स ग्रन्थिभेदो नियमत एवापार्द्धपुद्गलपरावर्त्ताधिकसंसारच्छेदी अपूर्वकरणतः स्यादपूर्वपरिणामाद्भवेत् ।। ज्ञेयं लोकोत्तरं तच्च, तच्चापूर्वकरणं लोकात्सर्वस्मादप्युत्तरं प्रधान ज्ञेयम् । अपूर्वकरणमपूर्वपरिणामः शुभोऽनादावपि संसारे तेषु तेषु धर्मस्थानेषु सूत्रार्थग्रहणादिषु वर्तमानस्याप्यसञ्जातपूर्व इति कृत्वा ॥ १५॥ लोकादुत्तरः प्रधानो ज्ञानवानिह गृह्यते तस्य लोकोत्तरस्य तस्मादिति निगमने महानुभावस्याचिन्त्यशक्तः शान्तचित्तस्योपशान्तमनसः। औचित्यवत औचित्त्ययुक्तस्य ज्ञानमनेन ज्ञानस्वामी निदर्शितः। शेषस्योक्तगुणविपरीतस्य विपर्ययो ज्ञेयो ज्ञानत्रयादन्यः पदमात्रवाच्यार्थविषयः पूर्वोक्त इति ॥ १६ ॥११॥
॥६३ ॥
lain Edat
For Private
Personal Use Only
A
urjainelibrary.org