________________
Jain Education
परिव्राजिकोक्ता यथेमं मम वशवर्त्तिनं वृषभं कुरु, तया च किल कुतश्चित्सामर्थ्यात्स वृषभः कृतस्तं चारयन्ती पाययन्ती | चास्तेऽन्यदा च वटवृक्षस्याधस्तान्निषण्णे तस्मिन् पुरुषगवे, विद्याधरीयुग्ममाकाशगमागमत्तत्रैकयोक्तमयं स्वाभाविको न गौर्द्वितीययोक्तं कथमयं स्वाभाविको भवति । तत्राद्ययोक्तमस्य वटस्याधस्तात्सञ्जीवनीनामौषधिरस्ति यदि तां चरति १ तदायं स्वाभाविकः पुरुषो जायते । तच्च विद्याधरीवचनं तया स्त्रिया समाकर्णितं तया चौषधिं विशेषतोऽजानानया सर्व्वमेव चारिं तत्प्रदेशवर्त्तिनीं सामान्येनैव चारितः । यावत्सञ्जीवनीमुपभुक्तवान् । तदुपभोगानन्तरमेवासौ पुरुषः संवृत्तः” एवमिदं लौकिकमाख्यानकं श्रूयते । यथा तस्याः स्त्रियास्तस्मिन् पुरुषगवे हिता प्रवृत्तिरेवं भावनाज्ञानसमन्वि | तस्यापि सर्व्वत्र भव्यसमुदायेऽनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति ॥ ११ ॥
उ० एतेषां त्रयाणां विषयविभाग माह । आद्य इत्यादि । चारीत्यादि । आद्ये श्रुतज्ञाने इह जगति मनागीषत्पुंसस्त द्वतः पुरुषस्य तद्रागात् श्रुतमयज्ञानानुरागाद्दर्शनग्रहोऽसत्यपक्षपातो भवति यथेदं मयोक्तमिदमेव च प्रमाणं नान्यदिति असौ दर्शनग्रहोऽस्मदीयं दर्शनं शोभनमन्यदीयमशोभनमित्येवंरूपो द्वितीये चिन्तामये ज्ञाने चिन्तायोगादतिसूक्ष्मसुयु|क्तिचिन्तनसम्बन्धात्कदाचिदपि काले न भवति । दृष्टनयप्रमाणरूपसिद्धान्तसद्भावो हि विद्वान् सर्व स्वपरतन्त्रोक्तमर्थ स्थानाविरोधेन प्रतिपद्यते नत्वेकान्ततस्तत्र विप्रतिपद्यत इति । तथाचाह सम्मतौ महामतिः । णिययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्ठसमओ विभयइ सच्चे व अलिए वत्ति ॥ १० ॥ चारेश्वरको भक्षयिता सञ्जीविन्या | औषधेश्चाचरकोऽनुपभोक्ता तस्य चारणमभ्यवहारणं तस्य विधानतो दृष्टान्ताच्चरमे भावनामये ज्ञाने सति सर्व्वत्र सर्वजी
For Private & Personal Use Only
Cainelibrary.org