________________
SASAR
श्रीषोडश
प्रकरणम्.
॥ ६१॥
ज्ञानमशुद्धसद्रनकल्पस्य भव्यजीवस्य कर्ममलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकृद्भवति अनेन हि ज्ञातं ज्ञानं क्रियाप्ये- टीकाद्वयतत्पूर्विकैवाक्षेपेण मोक्षदेति। अत्र चैकस्मादपि वाक्याड्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां महावाक्यार्थशब्दज्ञानादाववान्तरव्यापारत्त्वमिति न विरम्यव्यापारानुपपत्तिदोषस्तथाचाहुःतार्किकाः “सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारो
समेतम्. यत्परः स शब्दार्थ" इत्यन्यत्र विस्तरः॥९॥
साम्प्रतं त्रयाणां श्रुतचिन्ताभावनामयज्ञानानां विषयविभागार्थ फलाभिधानाय प्रक्रमते कारिकाद्वयेन ॥ आद्य इह मनापुंसस्तद्रागादर्शनग्रहो भवति । न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि॥१०॥ चारिचरकसञ्जीव(वि)न्यचरकचारणविधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्या ॥११॥ l य. आद्ये श्रुतज्ञाने इह प्रवचने । मनागीषत्पुंसः पुरुषस्य तद्रागाच्छ्रुतमयज्ञानानुरागात् । दर्शनग्रहो भवति दर्शनं 8 मतं श्रुतमित्येकोऽर्थस्तदहस्तदाग्रहो यथेदमत्रोक्तमिदमेव च प्रमाणं नान्यदित्येवंरूपो, न भवत्यसौ दर्शनग्रहो यथेदमस्मदीयं दर्शनं शोभनमन्यदीयमशोभनमित्येवंरूपो द्वितीये चिन्तायोगादतिसूक्ष्मसुयुक्तिचिन्तनसम्बन्धात् कदाचिदपि काले | नयप्रमाणाधिगमसमन्वितो हि विद्वान् प्रेक्षावत्तया स्वपरतन्त्रोक्तं न्यायबलायातमर्थ सर्व प्रतिपद्यते । तेनास्य दर्शनग्रहो। न भवति॥१०॥चारेश्चरको भक्षयिता सञ्जीवन्या औषधेरचरकोऽनुपभोक्ता तस्य चारणमभ्यवहारणं तस्य विधानं सम्पादनं, | तस्माचारिचरकसञ्जीवन्यचरकचारणविधानतश्चरमे भावनामयज्ञाने सति सर्वत्र सर्वेषु जीवेषु हितावृत्तिः हितहेतुः प्रवृत्तिन्न कस्यचिदहिता । गाम्भीर्यादाशयविशेषात्समरसापत्त्या सर्वानुग्रहरूपया "कयाचित् स्त्रिया कस्यचित्पुरुषस्य वशीकरणार्थ
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org