SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ SASAR श्रीषोडश प्रकरणम्. ॥ ६१॥ ज्ञानमशुद्धसद्रनकल्पस्य भव्यजीवस्य कर्ममलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकृद्भवति अनेन हि ज्ञातं ज्ञानं क्रियाप्ये- टीकाद्वयतत्पूर्विकैवाक्षेपेण मोक्षदेति। अत्र चैकस्मादपि वाक्याड्युत्पत्तिविशेषेण जायमानानां वाक्यार्थज्ञानादीनां महावाक्यार्थशब्दज्ञानादाववान्तरव्यापारत्त्वमिति न विरम्यव्यापारानुपपत्तिदोषस्तथाचाहुःतार्किकाः “सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारो समेतम्. यत्परः स शब्दार्थ" इत्यन्यत्र विस्तरः॥९॥ साम्प्रतं त्रयाणां श्रुतचिन्ताभावनामयज्ञानानां विषयविभागार्थ फलाभिधानाय प्रक्रमते कारिकाद्वयेन ॥ आद्य इह मनापुंसस्तद्रागादर्शनग्रहो भवति । न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि॥१०॥ चारिचरकसञ्जीव(वि)न्यचरकचारणविधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्या ॥११॥ l य. आद्ये श्रुतज्ञाने इह प्रवचने । मनागीषत्पुंसः पुरुषस्य तद्रागाच्छ्रुतमयज्ञानानुरागात् । दर्शनग्रहो भवति दर्शनं 8 मतं श्रुतमित्येकोऽर्थस्तदहस्तदाग्रहो यथेदमत्रोक्तमिदमेव च प्रमाणं नान्यदित्येवंरूपो, न भवत्यसौ दर्शनग्रहो यथेदमस्मदीयं दर्शनं शोभनमन्यदीयमशोभनमित्येवंरूपो द्वितीये चिन्तायोगादतिसूक्ष्मसुयुक्तिचिन्तनसम्बन्धात् कदाचिदपि काले | नयप्रमाणाधिगमसमन्वितो हि विद्वान् प्रेक्षावत्तया स्वपरतन्त्रोक्तं न्यायबलायातमर्थ सर्व प्रतिपद्यते । तेनास्य दर्शनग्रहो। न भवति॥१०॥चारेश्चरको भक्षयिता सञ्जीवन्या औषधेरचरकोऽनुपभोक्ता तस्य चारणमभ्यवहारणं तस्य विधानं सम्पादनं, | तस्माचारिचरकसञ्जीवन्यचरकचारणविधानतश्चरमे भावनामयज्ञाने सति सर्वत्र सर्वेषु जीवेषु हितावृत्तिः हितहेतुः प्रवृत्तिन्न कस्यचिदहिता । गाम्भीर्यादाशयविशेषात्समरसापत्त्या सर्वानुग्रहरूपया "कयाचित् स्त्रिया कस्यचित्पुरुषस्य वशीकरणार्थ Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy