________________
श्रीषोडश
टीकाद्वय
समेतम्.
प्रकरणम्.
यद्वीजं धान्यं तत्सन्निभमविनष्टत्त्वात् , कोष्ठकगतवीजसन्निभं ज्ञानं श्रुतमयमिह प्रक्रमे विज्ञेयं वेदितव्यं । मिथ्याभिनिवे. शोऽसदभिनिवेशस्तेन रहितं विप्रमुक्तमलमत्यर्थम् ॥७॥ | उ० तत्र श्रुतज्ञानस्य लक्षणमाह । वाक्यार्थेत्यादि । वाक्यार्थः प्रकृतवाक्यैकवाक्यतापन्नसकलशास्त्रवचनार्थाविरोधिवचनार्थस्तन्मात्रं प्रमाणतयाधिगमरहितं तद्विषयं तद्गोचरं नतु परस्परविभिन्नविषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं तस्य संशयादिरूपत्त्वेनाज्ञानत्त्वात् कोष्ठके लोहकोष्ठकादौ गतं स्थितं यद्वीजं धान्यं तत्सन्निभमविनष्टत्त्वात् श्रुतमयमिह प्रक्रमे विज्ञेयं मिथ्याभिनिवेशोऽसद्भहस्तेन रहितं विप्रमुक्तमलमत्यर्थ पदार्थज्ञानोत्थापितानुपपत्तिनिरासप्रधानत्त्वात् ॥ ७॥
चिन्तामयज्ञानस्य लक्षणमाह ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम्। उदक इव तैलविन्दुर्विसप्पि चिन्तामयं तत्स्यात् ८
य० यत्तु यत्पुनर्महावाक्यार्थजमाक्षिप्तेतरसर्चधात्मकत्त्ववस्तुप्रतिपादकानेकान्तवादविषयार्थजन्यमतिसूक्ष्मा अ-| तिशयसूक्ष्मबुद्धिगम्याः शोभना अविसंवादिन्यो या युक्तयः सर्वप्रमाणनयगर्भास्तच्चिन्तया तदालोचनयोपेतं युक्तम् ।। उदक इव सलिल इव तैलबिन्दुस्तैललवो विसर्पणशीलं विसपि विस्तारयुक्तं चिन्तया निवृत्तं चिन्तामयं तज्ज्ञानं स्याद्भवेत् ८ । उ० चिन्तामयज्ञानस्य लक्षणमाह-यत्त्वित्यादि । यत्तु यत्पुनर्महावाक्यार्थजमाक्षिप्तेतरसर्वधर्मात्मकवस्तुप्रतिपादकानेकान्तवादव्युत्पत्तिजनितमतिसूक्ष्मा अतिशयितसूक्ष्मबुद्धिगम्याः शोभना अविसंवादिन्यो या युक्तयः सर्वप्रमाणनयगर्भाः
॥
Jain Education international
For Private & Personal Use Only
wwwEjainelibrary.org