________________
इदानीं त्रयाणां श्रुतादिज्ञानानां किञ्चिद्विभागमुपदर्शयति ॥ ऊहादिरहितमायं तयुक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥६॥ | य० अहो वितर्कः, ऊहापोहविज्ञानादिरहितमाद्यं प्रथमं श्रुतमयं तद्युक्तमूहादियुक्तं मध्यमं चिन्तामयं भवेत् ज्ञानं द्वितीयं चरमं भावनामयं तृतीयं हितकरणफलं हितकरणं फलमस्येति स्वहितनिर्वर्त्तनफलं विपर्ययो विपासो मिथ्या
ज्ञानं, मोहतो मोहान्मिथ्यात्त्वमोहनीयोदयात् । ज्ञानत्रयादन्योऽबोध इति ॥६॥ PI उ० शुश्रूषाजन्यानां श्रुतादिज्ञानानां विभागमुपदर्शयति । ऊहेत्यादि । ऊहादिना रहितमाद्यं ज्ञानं श्रुतज्ञानसंज्ञं भवे
दूहो वितर्कः आदिनाऽपोहा तयुक्तमूहादियुक्तं मध्यमं चिन्तामयं भवेद् ज्ञानं द्वितीयं । चरमं भावनामयं तृतीयं हितकरणं फलं यस्य तत्तथाऽन्य एतद्ज्ञानत्रयाद्भिन्नो बोधो विपर्ययो विपर्यासो मिथ्याज्ञानमितियावत् मोहतो मिथ्यात्त्वमोहनीयोदयात् ॥६॥
श्रुतमयज्ञानस्य लक्षणमाह ॥ वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम्। श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ७
य. सकलशास्त्रगतवचनाविरोधिनिर्णीतार्थवचनं वाक्यं, तस्यार्थमात्रं प्रमाणनयाधिगमरहितं । तद्विषयं तद्गोचरं । वाक्यार्थमात्रविषयं न तु परस्परविभिन्न विषयशास्त्रावयवभूतपदमात्रवाच्यार्थविषयं । कोष्ठके लोहकोष्ठकादौ गतं स्थित
Jain Educationallinal
For Private
Personal Use Only
H
Irriainelibrary.org