________________
श्रीषोडश
प्रकरणम्.
॥ ५७ ॥
कात्यापः सङ्किष्टाध्यवसायस्तदापि सिद्धान्तश्रवणकालेप्यास्तामन्यदा यः संवेगं मोक्षाभिलाषं न प्राप्नोति सोऽचिकित्स्य | इति चिकित्साऽनर्हः निरुपक्रमदोषवत्त्वादितिभावः ॥ १४ ॥ इत्थं कर्म्मदोषवतः किं कर्त्तव्यमित्याह ॥
नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेत गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥ १५ ॥ य० न प्रतिषेधे एवंविधस्य पुरुषस्य शस्तं प्रशस्तमनुज्ञातमित्यर्थः । मण्डल्युपवेशनप्रदानमपि अर्थमण्डल्यां यदुपवेशनं श्रवणार्थं तत्प्रदानमपि कुर्वन् सम्पादयन्ने तत्पूर्वोक्तं गुरुरपि प्रस्तुतोऽर्थाभिधायी तदधिकदोषोऽयोग्यपुरुषाधिकदोपोऽवगन्तव्योsववोद्धव्यः । सिद्धान्तावज्ञापादनादिति ॥ १५ ॥
उ० नेत्यादि । एवंविधस्योक्तरूपायोग्यस्य मण्डल्यामर्थमण्डल्यां यदुपवेशनं श्रवणार्थं तत्प्रदानमपि न शस्तं नानुज्ञातं किं पुनर्दानादीत्यपिशब्दार्थः । एतत्तस्य मण्डल्युपवेशनप्रदानं कुर्वन् गुरुरप्यर्थाभिधातापि तस्मादयोग्यपुरुषादधिकदोषोऽवगन्तव्यः सिद्धान्तावज्ञापादकत्त्वात् ॥ १५ ॥
पूर्वोक्तार्थं व्यतिरेकेणाह ॥
यः शृण्वन्संवेगं गच्छति तस्याद्यमिह मतं ज्ञानम् । गुरुभक्त्यादिविधानात्कारणमेतद् द्वयस्येष्टम् ॥ १६ ॥१० य० यः कश्चिद्योग्यः शृण्वन् सिद्धान्तमिति सम्बध्यते संवेगं गच्छत्यास्कन्दति । तस्य योग्यस्याद्यमिह प्रथममिह मतं
Jain Education International
For Private & Personal Use Only)
टीकाद्वय
समेतम्.
॥ ५७ ॥
www.jainelibrary.org